Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 2:13 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 tatO'parE sarvvE yihUdinO'pi tEna sArddhaM kapaTAcAram akurvvan barNabbA api tESAM kApaTyEna vipathagAmyabhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 ततोऽपरे सर्व्वे यिहूदिनोऽपि तेन सार्द्धं कपटाचारम् अकुर्व्वन् बर्णब्बा अपि तेषां कापट्येन विपथगाम्यभवत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 ততোঽপৰে সৰ্ৱ্ৱে যিহূদিনোঽপি তেন সাৰ্দ্ধং কপটাচাৰম্ অকুৰ্ৱ্ৱন্ বৰ্ণব্বা অপি তেষাং কাপট্যেন ৱিপথগাম্যভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 ততোঽপরে সর্ৱ্ৱে যিহূদিনোঽপি তেন সার্দ্ধং কপটাচারম্ অকুর্ৱ্ৱন্ বর্ণব্বা অপি তেষাং কাপট্যেন ৱিপথগাম্যভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 တတော'ပရေ သရွွေ ယိဟူဒိနော'ပိ တေန သာရ္ဒ္ဓံ ကပဋာစာရမ် အကုရွွန် ဗရ္ဏဗ္ဗာ အပိ တေၐာံ ကာပဋျေန ဝိပထဂါမျဘဝတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

13 તતોઽપરે સર્વ્વે યિહૂદિનોઽપિ તેન સાર્દ્ધં કપટાચારમ્ અકુર્વ્વન્ બર્ણબ્બા અપિ તેષાં કાપટ્યેન વિપથગામ્યભવત્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 2:13
17 अन्तरसन्दर्भाः  

tathaiva yUyamapi lOkAnAM samakSaM bahirdhArmmikAH kintvantaHkaraNESu kEvalakApaTyAdharmmAbhyAM paripUrNAH|


vizESataH kuprOpadvIpIyO yOsinAmakO lEvivaMzajAta EkO janO bhUmyadhikArI, yaM prEritA barNabbA arthAt sAntvanAdAyaka ityuktvA samAhUyan,


pUrvvaM bhinnajAtIyA yUyaM yadvad vinItAstadvad avAkpratimAnAm anugAmina Adhbam iti jAnItha|


ityanEna dharmmAt mA bhraMzadhvaM| kusaMsargENa lOkAnAM sadAcArO vinazyati|


yuSmAkaM darpO na bhadrAya yUyaM kimEtanna jAnItha, yathA, vikAraH kRtsnazaktUnAM svalpakiNvEna jAyatE|


atO yuSmAkaM yA kSamatA sA durbbalAnAm unmAthasvarUpA yanna bhavEt tadarthaM sAvadhAnA bhavata|


anantaraM caturdazasu vatsarESu gatESvahaM barNabbA saha yirUzAlamanagaraM punaragacchaM, tadAnOM tItamapi svasagginam akaravaM|


atO mahyaM dattam anugrahaM pratijnjAya stambhA iva gaNitA yE yAkUb kaiphA yOhan caitE sahAyatAsUcakaM dakSiNahastagrahaMNa vidhAya mAM barNabbAnjca jagaduH, yuvAM bhinnajAtIyAnAM sannidhiM gacchataM vayaM chinnatvacA sannidhiM gacchAmaH,


ataEva mAnuSANAM cAturItO bhramakadhUrttatAyAzchalAcca jAtEna sarvvENa zikSAvAyunA vayaM yad bAlakA iva dOlAyamAnA na bhrAmyAma ityasmAbhi ryatitavyaM,


yUyaM nAnAvidhanUtanazikSAbhi rna parivarttadhvaM yatO'nugrahENAntaHkaraNasya susthirIbhavanaM kSEmaM na ca khAdyadravyaiH| yatastadAcAriNastai rnOpakRtAH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्