Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 1:23 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 yO janaH pUrvvam asmAn pratyupadravamakarOt sa tadA yaM dharmmamanAzayat tamEvEdAnIM pracArayatIti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 यो जनः पूर्व्वम् अस्मान् प्रत्युपद्रवमकरोत् स तदा यं धर्म्ममनाशयत् तमेवेदानीं प्रचारयतीति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 যো জনঃ পূৰ্ৱ্ৱম্ অস্মান্ প্ৰত্যুপদ্ৰৱমকৰোৎ স তদা যং ধৰ্ম্মমনাশযৎ তমেৱেদানীং প্ৰচাৰযতীতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 যো জনঃ পূর্ৱ্ৱম্ অস্মান্ প্রত্যুপদ্রৱমকরোৎ স তদা যং ধর্ম্মমনাশযৎ তমেৱেদানীং প্রচারযতীতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 ယော ဇနး ပူရွွမ် အသ္မာန် ပြတျုပဒြဝမကရောတ် သ တဒါ ယံ ဓရ္မ္မမနာၑယတ် တမေဝေဒါနီံ ပြစာရယတီတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

23 યો જનઃ પૂર્વ્વમ્ અસ્માન્ પ્રત્યુપદ્રવમકરોત્ સ તદા યં ધર્મ્મમનાશયત્ તમેવેદાનીં પ્રચારયતીતિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 1:23
9 अन्तरसन्दर्भाः  

tadA dEzATanakAriNaH kiyantO yihUdIyA bhUtApasAriNO bhUtagrastanOkAnAM sannidhau prabhE ryIzO rnAma japtvA vAkyamidam avadan, yasya kathAM paulaH pracArayati tasya yIzO rnAmnA yuSmAn AjnjApayAmaH|


aparanjca Izvarasya kathA dEzaM vyApnOt vizESatO yirUzAlami nagarE ziSyANAM saMkhyA prabhUtarUpENAvarddhata yAjakAnAM madhyEpi bahavaH khrISTamatagrAhiNO'bhavan|


tasmAd ananiyaH pratyavadat hE prabhO yirUzAlami pavitralOkAn prati sO'nEkahiMsAM kRtavAn;


sarvvabhajanabhavanAni gatvA yIzurIzvarasya putra imAM kathAM prAcArayat|


tasmAt sarvvE zrOtArazcamatkRtya kathitavantO yO yirUzAlamnagara EtannAmnA prArthayitRlOkAn vinAzitavAn Evam EtAdRzalOkAn baddhvA pradhAnayAjakanikaTaM nayatItyAzayA EtatsthAnamapyAgacchat saEva kimayaM na bhavati?


tataH paraM zaulO yirUzAlamaM gatvA ziSyagaNEna sArddhaM sthAtum aihat, kintu sarvvE tasmAdabibhayuH sa ziSya iti ca na pratyayan|


atO yAvat samayastiSThati tAvat sarvvAn prati vizESatO vizvAsavEzmavAsinaH pratyasmAbhi rhitAcAraH karttavyaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्