Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 1:22 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 tadAnIM yihUdAdEzasthAnAM khrISTasya samitInAM lOkAH sAkSAt mama paricayamaprApya kEvalaM janazrutimimAM labdhavantaH,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 तदानीं यिहूदादेशस्थानां ख्रीष्टस्य समितीनां लोकाः साक्षात् मम परिचयमप्राप्य केवलं जनश्रुतिमिमां लब्धवन्तः,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 তদানীং যিহূদাদেশস্থানাং খ্ৰীষ্টস্য সমিতীনাং লোকাঃ সাক্ষাৎ মম পৰিচযমপ্ৰাপ্য কেৱলং জনশ্ৰুতিমিমাং লব্ধৱন্তঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 তদানীং যিহূদাদেশস্থানাং খ্রীষ্টস্য সমিতীনাং লোকাঃ সাক্ষাৎ মম পরিচযমপ্রাপ্য কেৱলং জনশ্রুতিমিমাং লব্ধৱন্তঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 တဒါနီံ ယိဟူဒါဒေၑသ္ထာနာံ ခြီၐ္ဋသျ သမိတီနာံ လောကား သာက္ၐာတ် မမ ပရိစယမပြာပျ ကေဝလံ ဇနၑြုတိမိမာံ လဗ္ဓဝန္တး,

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

22 તદાનીં યિહૂદાદેશસ્થાનાં ખ્રીષ્ટસ્ય સમિતીનાં લોકાઃ સાક્ષાત્ મમ પરિચયમપ્રાપ્ય કેવલં જનશ્રુતિમિમાં લબ્ધવન્તઃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 1:22
11 अन्तरसन्दर्भाः  

itthaM sati yihUdiyAgAlIlzOmirONadEzIyAH sarvvA maNPalyO vizrAmaM prAptAstatastAsAM niSThAbhavat prabhO rbhiyA pavitrasyAtmanaH sAntvanayA ca kAlaM kSEpayitvA bahusaMkhyA abhavan|


aparaM khrISTEna parIkSitam ApilliM mama namaskAraM vadata, AriSTabUlasya parijanAMzca mama namaskAraM jnjApayadhvaM|


aparanjca khrISTasya yIzOH karmmaNi mama sahakAriNau mama prANarakSArthanjca svaprANAn paNIkRtavantau yau priSkillAkkilau tau mama namaskAraM jnjApayadhvaM|


aparanjca prEritESu khyAtakIrttI madagrE khrISTAzritau mama svajAtIyau sahabandinau ca yAvAndranIkayUniyau tau mama namaskAraM jnjApayadhvaM|


aparaM khrISTasEvAyAM mama sahakAriNam UrbbANaM mama priyatamaM stAkhunjca mama namaskAraM jnjApayadhvaM|


yUyanjca tasmAt khrISTE yIzau saMsthitiM prAptavantaH sa IzvarAd yuSmAkaM jnjAnaM puNyaM pavitratvaM muktizca jAtA|


EkaikO janaH paramEzvarAllabdhaM yad bhajatE yasyAnjcAvasthAyAm IzvarENAhvAyi tadanusArENaivAcaratu tadahaM sarvvasamAjasthAn AdizAmi|


paulatImathinAmAnau yIzukhrISTasya dAsau philipinagarasthAn khrISTayIzOH sarvvAn pavitralOkAn samitEradhyakSAn paricArakAMzca prati patraM likhataH|


paulaH silvAnastImathiyazca piturIzvarasya prabhO ryIzukhrISTasya cAzrayaM prAptA thiSalanIkIyasamitiM prati patraM likhanti| asmAkaM tAta IzvaraH prabhu ryIzukhrISTazca yuSmAn pratyanugrahaM zAntinjca kriyAstAM|


hE bhrAtaraH, khrISTAzritavatya Izvarasya yAH samityO yihUdAdEzE santi yUyaM tAsAm anukAriNO'bhavata, tadbhuktA lOkAzca yadvad yihUdilOkEbhyastadvad yUyamapi svajAtIyalOkEbhyO duHkham alabhadhvaM|


paulaH silvAnastImathiyazcEtinAmAnO vayam asmadIyatAtam IzvaraM prabhuM yIzukhrISTanjcAzritAM thiSalanIkinAM samitiM prati patraM likhAmaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्