Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 1:19 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 kintu taM prabhO rbhrAtaraM yAkUbanjca vinA prEritAnAM nAnyaM kamapyapazyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 किन्तु तं प्रभो र्भ्रातरं याकूबञ्च विना प्रेरितानां नान्यं कमप्यपश्यं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 কিন্তু তং প্ৰভো ৰ্ভ্ৰাতৰং যাকূবঞ্চ ৱিনা প্ৰেৰিতানাং নান্যং কমপ্যপশ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 কিন্তু তং প্রভো র্ভ্রাতরং যাকূবঞ্চ ৱিনা প্রেরিতানাং নান্যং কমপ্যপশ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 ကိန္တု တံ ပြဘော ရ္ဘြာတရံ ယာကူဗဉ္စ ဝိနာ ပြေရိတာနာံ နာနျံ ကမပျပၑျံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

19 કિન્તુ તં પ્રભો ર્ભ્રાતરં યાકૂબઞ્ચ વિના પ્રેરિતાનાં નાન્યં કમપ્યપશ્યં|

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 1:19
12 अन्तरसन्दर्भाः  

tasya sahajO yOhan; philip barthalamay thOmAH karasaMgrAhI mathiH, AlphEyaputrO yAkUb,


mAnavEbhya EtAsAM kathanAM kathanakAlE tasya mAtA sahajAzca tEna sAkaM kAnjcit kathAM kathayituM vAnjchantO bahirEva sthitavantaH|


kimayaM sUtradhArasya putrO nahi? Etasya mAtu rnAma ca kiM mariyam nahi? yAkub-yUSaph-zimOn-yihUdAzca kimEtasya bhrAtarO nahi?


mathI thOmA ca AlphIyaputrO yAkUb thaddIyaH kinAnIyaH zimOn yastaM parahastESvarpayiSyati sa ISkariyOtIyayihUdAzca|


kimayaM mariyamaH putrastajnjA nO? kimayaM yAkUb-yOsi-yihudA-zimOnAM bhrAtA nO? asya bhaginyaH kimihAsmAbhiH saha nO? itthaM tE tadarthE pratyUhaM gatAH|


mathiH thOmA AlphIyasya putrO yAkUb jvalantanAmnA khyAtaH zimOn


kintu janatAsambAdhAt tatsannidhiM prAptuM na zEkuH| tatpazcAt tava mAtA bhrAtarazca tvAM sAkSAt cikIrSantO bahistiSThanatIti vArttAyAM tasmai kathitAyAM


nagaraM pravizya pitarO yAkUb yOhan AndriyaH philipaH thOmA barthajamayO mathirAlphIyaputrO yAkUb udyOgAी zimOn yAkUbO bhrAtA yihUdA EtE sarvvE yatra sthAnE pravasanti tasmin uparitanaprakOSThE prAvizan|


pitarO dvAramAhatavAn EtasminnantarE dvAraM mOcayitvA pitaraM dRSTvA vismayaM prAptAH|


anyE prEritAH prabhO rbhrAtarau kaiphAzca yat kurvvanti tadvat kAnjcit dharmmabhaginIM vyUhya tayA sArddhaM paryyaTituM vayaM kiM na zaknumaH?


Izvarasya prabhO ryIzukhrISTasya ca dAsO yAkUb vikIrNIbhUtAn dvAdazaM vaMzAn prati namaskRtya patraM likhati|


yIzukhrISTasya dAsO yAkUbO bhrAtA yihUdAstAtEnEzvarENa pavitrIkRtAn yIzukhrISTEna rakSitAMzcAhUtAn lOkAn prati patraM likhati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्