Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 1:18 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 tataH paraM varSatrayE vyatItE'haM pitaraM sambhASituM yirUzAlamaM gatvA panjcadazadinAni tEna sArddham atiSThaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 ततः परं वर्षत्रये व्यतीतेऽहं पितरं सम्भाषितुं यिरूशालमं गत्वा पञ्चदशदिनानि तेन सार्द्धम् अतिष्ठं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 ততঃ পৰং ৱৰ্ষত্ৰযে ৱ্যতীতেঽহং পিতৰং সম্ভাষিতুং যিৰূশালমং গৎৱা পঞ্চদশদিনানি তেন সাৰ্দ্ধম্ অতিষ্ঠং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 ততঃ পরং ৱর্ষত্রযে ৱ্যতীতেঽহং পিতরং সম্ভাষিতুং যিরূশালমং গৎৱা পঞ্চদশদিনানি তেন সার্দ্ধম্ অতিষ্ঠং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 တတး ပရံ ဝရ္ၐတြယေ ဝျတီတေ'ဟံ ပိတရံ သမ္ဘာၐိတုံ ယိရူၑာလမံ ဂတွာ ပဉ္စဒၑဒိနာနိ တေန သာရ္ဒ္ဓမ် အတိၐ္ဌံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

18 તતઃ પરં વર્ષત્રયે વ્યતીતેઽહં પિતરં સમ્ભાષિતું યિરૂશાલમં ગત્વા પઞ્ચદશદિનાનિ તેન સાર્દ્ધમ્ અતિષ્ઠં|

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 1:18
8 अन्तरसन्दर्भाः  

pazcAt sa taM yizOH samIpam Anayat| tadA yIzustaM dRSTvAvadat tvaM yUnasaH putraH zimOn kintu tvannAmadhEyaM kaiphAH vA pitaraH arthAt prastarO bhaviSyati|


aparam AntiyakhiyAnagaraM pitara AgatE'haM tasya dOSitvAt samakSaM tam abhartsayaM|


tatastE prakRtasusaMvAdarUpE saralapathE na carantIti dRSTvAhaM sarvvESAM sAkSAt pitaram uktavAn tvaM yihUdI san yadi yihUdimataM vihAya bhinnajAtIya ivAcarasi tarhi yihUdimatAcaraNAya bhinnajAtIyAn kutaH pravarttayasi?


kintu chinnatvacAM madhyE susaMvAdapracAraNasya bhAraH pitari yathA samarpitastathaivAcchinnatvacAM madhyE susaMvAdapracAraNasya bhArO mayi samarpita iti tai rbubudhE|


atO mahyaM dattam anugrahaM pratijnjAya stambhA iva gaNitA yE yAkUb kaiphA yOhan caitE sahAyatAsUcakaM dakSiNahastagrahaMNa vidhAya mAM barNabbAnjca jagaduH, yuvAM bhinnajAtIyAnAM sannidhiM gacchataM vayaM chinnatvacA sannidhiM gacchAmaH,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्