Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 1:10 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 sAmprataM kamaham anunayAmi? IzvaraM kiMvA mAnavAn? ahaM kiM mAnuSEbhyO rOcituM yatE? yadyaham idAnImapi mAnuSEbhyO ruruciSEya tarhi khrISTasya paricArakO na bhavAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 साम्प्रतं कमहम् अनुनयामि? ईश्वरं किंवा मानवान्? अहं किं मानुषेभ्यो रोचितुं यते? यद्यहम् इदानीमपि मानुषेभ्यो रुरुचिषेय तर्हि ख्रीष्टस्य परिचारको न भवामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 সাম্প্ৰতং কমহম্ অনুনযামি? ঈশ্ৱৰং কিংৱা মানৱান্? অহং কিং মানুষেভ্যো ৰোচিতুং যতে? যদ্যহম্ ইদানীমপি মানুষেভ্যো ৰুৰুচিষেয তৰ্হি খ্ৰীষ্টস্য পৰিচাৰকো ন ভৱামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 সাম্প্রতং কমহম্ অনুনযামি? ঈশ্ৱরং কিংৱা মানৱান্? অহং কিং মানুষেভ্যো রোচিতুং যতে? যদ্যহম্ ইদানীমপি মানুষেভ্যো রুরুচিষেয তর্হি খ্রীষ্টস্য পরিচারকো ন ভৱামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 သာမ္ပြတံ ကမဟမ် အနုနယာမိ? ဤၑွရံ ကိံဝါ မာနဝါန်? အဟံ ကိံ မာနုၐေဘျော ရောစိတုံ ယတေ? ယဒျဟမ် ဣဒါနီမပိ မာနုၐေဘျော ရုရုစိၐေယ တရှိ ခြီၐ္ဋသျ ပရိစာရကော န ဘဝါမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

10 સામ્પ્રતં કમહમ્ અનુનયામિ? ઈશ્વરં કિંવા માનવાન્? અહં કિં માનુષેભ્યો રોચિતું યતે? યદ્યહમ્ ઇદાનીમપિ માનુષેભ્યો રુરુચિષેય તર્હિ ખ્રીષ્ટસ્ય પરિચારકો ન ભવામિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 1:10
20 अन्तरसन्दर्भाः  

hErOdIyamanujaiH sAkaM nijaziSyagaNEna taM prati kathayAmAsuH, hE gurO, bhavAn satyaH satyamIzvarIyamArgamupadizati, kamapi mAnuSaM nAnurudhyatE, kamapi nApEkSatE ca, tad vayaM jAnImaH|


yadyEtadadhipatEH zrOtragOcarIbhavEt, tarhi taM bOdhayitvA yuSmAnaviSyAmaH|


kOpi manujO dvau prabhU sEvituM na zaknOti, yasmAd EkaM saMmanya tadanyaM na sammanyatE, yadvA Ekatra manO nidhAya tadanyam avamanyatE; tathA yUyamapIzvaraM lakSmInjcEtyubhE sEvituM na zaknutha|


hErOd bahu mRgayitvA tasyOddEzE na prAptE sati rakSakAn saMpRcchya tESAM prANAn hantum AdiSTavAn|


tataH pitarOnyaprEritAzca pratyavadan mAnuSasyAjnjAgrahaNAd IzvarasyAjnjAgrahaNam asmAkamucitam|


IzvarO nijaputramadhi yaM susaMvAdaM bhaviSyadvAdibhi rdharmmagranthE pratizrutavAn taM susaMvAdaM pracArayituM pRthakkRta AhUtaH prEritazca prabhO ryIzukhrISTasya sEvakO yaH paulaH


kintu yO jana AntarikO yihUdI sa Eva yihUdI aparanjca kEvalalikhitayA vyavasthayA na kintu mAnasikO yastvakchEdO yasya ca prazaMsA manuSyEbhyO na bhUtvA IzvarAd bhavati sa Eva tvakchEdaH|


aparaM yE janAH satyadharmmam agRhItvA viparItadharmmam gRhlanti tAdRzA virOdhijanAH kOpaM krOdhanjca bhOkSyantE|


ahamapyAtmahitam acESTamAnO bahUnAM paritrANArthaM tESAM hitaM cESTamAnaH sarvvaviSayE sarvvESAM tuSTikarO bhavAmItyanEnAhaM yadvat khrISTasyAnugAmI tadvad yUyaM mamAnugAminO bhavata|


yuSmAkaM samIpE vayaM puna rdOSakSAlanakathAM kathayAma iti kiM budhyadhvE? hE priyatamAH, yuSmAkaM niSThArthaM vayamIzvarasya samakSaM khrISTEna sarvvANyEtAni kathayAmaH|


dRSTigOcarIyaparicaryyayA mAnuSEbhyO rOcituM mA yatadhvaM kintu khrISTasya dAsA iva niviSTamanObhirIzcarasyEcchAM sAdhayata|


paulatImathinAmAnau yIzukhrISTasya dAsau philipinagarasthAn khrISTayIzOH sarvvAn pavitralOkAn samitEradhyakSAn paricArakAMzca prati patraM likhataH|


hE dAsAH, yUyaM sarvvaviSaya aihikaprabhUnAm AjnjAgrAhiNO bhavata dRSTigOcarIyasEvayA mAnavEbhyO rOcituM mA yatadhvaM kintu saralAntaHkaraNaiH prabhO rbhAीtyA kAryyaM kurudhvaM|


kintvIzvarENAsmAn parIkSya vizvasanIyAn mattvA ca yadvat susaMvAdO'smAsu samArpyata tadvad vayaM mAnavEbhyO na rurOciSamANAH kintvasmadantaHkaraNAnAM parIkSakAyEzvarAya rurOciSamANA bhASAmahE|


hE vyabhicAriNO vyabhicAriNyazca, saMsArasya yat maitryaM tad Izvarasya zAtravamiti yUyaM kiM na jAnItha? ata Eva yaH kazcit saMsArasya mitraM bhavitum abhilaSati sa EvEzvarasya zatru rbhavati|


yaH kazcid IzvarAt jAtaH sa pApAcAraM na karOti yatastasya vIryyaM tasmin tiSThati pApAcAraM karttunjca na zaknOti yataH sa IzvarAt jAtaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्