Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




इफिसियों 6:9 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 aparaM hE prabhavaH, yuSmAbhi rbhartsanaM vihAya tAn prati nyAyyAcaraNaM kriyatAM yazca kasyApi pakSapAtaM na karOti yuSmAkamapi tAdRza EkaH prabhuH svargE vidyata iti jnjAyatAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 अपरं हे प्रभवः, युष्माभि र्भर्त्सनं विहाय तान् प्रति न्याय्याचरणं क्रियतां यश्च कस्यापि पक्षपातं न करोति युष्माकमपि तादृश एकः प्रभुः स्वर्गे विद्यत इति ज्ञायतां।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 অপৰং হে প্ৰভৱঃ, যুষ্মাভি ৰ্ভৰ্ত্সনং ৱিহায তান্ প্ৰতি ন্যায্যাচৰণং ক্ৰিযতাং যশ্চ কস্যাপি পক্ষপাতং ন কৰোতি যুষ্মাকমপি তাদৃশ একঃ প্ৰভুঃ স্ৱৰ্গে ৱিদ্যত ইতি জ্ঞাযতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 অপরং হে প্রভৱঃ, যুষ্মাভি র্ভর্ত্সনং ৱিহায তান্ প্রতি ন্যায্যাচরণং ক্রিযতাং যশ্চ কস্যাপি পক্ষপাতং ন করোতি যুষ্মাকমপি তাদৃশ একঃ প্রভুঃ স্ৱর্গে ৱিদ্যত ইতি জ্ঞাযতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 အပရံ ဟေ ပြဘဝး, ယုၐ္မာဘိ ရ္ဘရ္တ္သနံ ဝိဟာယ တာန် ပြတိ နျာယျာစရဏံ ကြိယတာံ ယၑ္စ ကသျာပိ ပက္ၐပါတံ န ကရောတိ ယုၐ္မာကမပိ တာဒၖၑ ဧကး ပြဘုး သွရ္ဂေ ဝိဒျတ ဣတိ ဇ္ဉာယတာံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

9 અપરં હે પ્રભવઃ, યુષ્માભિ ર્ભર્ત્સનં વિહાય તાન્ પ્રતિ ન્યાય્યાચરણં ક્રિયતાં યશ્ચ કસ્યાપિ પક્ષપાતં ન કરોતિ યુષ્માકમપિ તાદૃશ એકઃ પ્રભુઃ સ્વર્ગે વિદ્યત ઇતિ જ્ઞાયતાં|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

9 aparaM he prabhavaH, yuSmAbhi rbhartsanaM vihAya tAn prati nyAyyAcaraNaM kriyatAM yazca kasyApi pakSapAtaM na karoti yuSmAkamapi tAdRza ekaH prabhuH svarge vidyata iti jJAyatAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इफिसियों 6:9
40 अन्तरसन्दर्भाः  

tadA tE dAsEyA rAjamArgaM gatvA bhadrAn abhadrAn vA yAvatO janAn dadRzuH, tAvataEva saMgRhyAnayan; tatO'bhyAgatamanujai rvivAhagRham apUryyata|


tataH sa nijadAsEyAn babhASE, vivAhIyaM bhOjyamAsAditamAstE, kintu nimantritA janA ayOgyAH|


kintu prabhurAgantuM vilambata iti manasi cintayitvA yO duSTO dAsO


tadA taM daNPayitvA yatra sthAnE rOdanaM dantagharSaNanjcAsAtE, tatra kapaTibhiH sAkaM taddazAM nirUpayiSyati|


yUSmAn pratItarESAM yAdRzO vyavahArO yuSmAkaM priyaH, yUyaM tAn prati tAdRzAnEva vyavahArAn vidhatta; yasmAd vyavasthAbhaviSyadvAdinAM vacanAnAm iti sAram|


parEbhyaH svAn prati yathAcaraNam apEkSadhvE parAn prati yUyamapi tathAcarata|


yUyaM mAM guruM prabhunjca vadatha tat satyamEva vadatha yatOhaM saEva bhavAmi|


tadA pitara imAM kathAM kathayitum ArabdhavAn, IzvarO manuSyANAm apakSapAtI san


taM pratIzvarasyEcchayAhUtO yIzukhrISTasya prEritaH paulaH sOsthininAmA bhrAtA ca patraM likhati|


yataH prabhunAhUtO yO dAsaH sa prabhO rmOcitajanaH| tadvad tEnAhUtaH svatantrO janO'pi khrISTasya dAsa Eva|


kintu yaH kazcid anucitaM karmma karOti sa tasyAnucitakarmmaNaH phalaM lapsyatE tatra kO'pi pakSapAtO na bhaviSyati|


aparanjca hE adhipatayaH, yUyaM dAsAn prati nyAyyaM yathArthanjcAcaraNaM kurudhvaM yuSmAkamapyEkO'dhipatiH svargE vidyata iti jAnIta|


yO dayAM nAcarati tasya vicArO nirddayEna kAriSyatE, kintu dayA vicAram abhibhaviSyati|


kinjca tvaM svasamIpavAsini svAtmavat prIyasva, EtacchAstrIyavacanAnusAratO yadi yUyaM rAjakIyavyavasthAM pAlayatha tarhi bhadraM kurutha|


pazyata yaiH kRSIvalai ryuSmAkaM zasyAni chinnAni tEbhyO yuSmAbhi ryad vEtanaM chinnaM tad uccai rdhvaniM karOti tESAM zasyacchEdakAnAm ArttarAvaH sEnApatEH paramEzvarasya karNakuharaM praviSTaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्