Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इफिसियों 6:17 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 zirastraM paritrANam AtmanaH khagganjcEzvarasya vAkyaM dhArayata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 शिरस्त्रं परित्राणम् आत्मनः खङ्गञ्चेश्वरस्य वाक्यं धारयत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 শিৰস্ত্ৰং পৰিত্ৰাণম্ আত্মনঃ খঙ্গঞ্চেশ্ৱৰস্য ৱাক্যং ধাৰযত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 শিরস্ত্রং পরিত্রাণম্ আত্মনঃ খঙ্গঞ্চেশ্ৱরস্য ৱাক্যং ধারযত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ၑိရသ္တြံ ပရိတြာဏမ် အာတ္မနး ခင်္ဂဉ္စေၑွရသျ ဝါကျံ ဓာရယတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

17 શિરસ્ત્રં પરિત્રાણમ્ આત્મનઃ ખઙ્ગઞ્ચેશ્વરસ્ય વાક્યં ધારયત|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इफिसियों 6:17
20 अन्तरसन्दर्भाः  

tataH sa pratyabravIt, itthaM likhitamAstE, "manujaH kEvalapUpEna na jIviSyati, kintvIzvarasya vadanAd yAni yAni vacAMsi niHsaranti tairEva jIviSyati|"


tadAnIM yIzustasmai kathitavAn Etadapi likhitamAstE, "tvaM nijaprabhuM paramEzvaraM mA parIkSasva|"


sa khrISTO'pi samitau prItavAn tasyAH kRtE ca svaprANAn tyaktavAn yataH sa vAkyE jalamajjanEna tAM pariSkRtya pAvayitum


kintu vayaM divasasya vaMzA bhavAmaH; atO 'smAbhi rvakSasi pratyayaprEmarUpaM kavacaM zirasi ca paritrANAzArUpaM zirastraM paridhAya sacEtanai rbhavitavyaM|


Izvarasya vAdO'maraH prabhAvaviziSTazca sarvvasmAd dvidhArakhaggAdapi tIkSNaH, aparaM prANAtmanO rgranthimajjayOzca paribhEdAya vicchEdakArI manasazca sagkalpAnAm abhiprEtAnAnjca vicArakaH|


Izvarasya suvAkyaM bhAvikAlasya zaktinjcAsvaditavantazca tE bhraSTvA yadi


tasya dakSiNahastE sapta tArA vidyantE vaktrAcca tIkSNO dvidhAraH khaggO nirgacchati mukhamaNPalanjca svatEjasA dEdIpyamAnasya sUryyasya sadRzaM|


mESavatsasya raktEna svasAkSyavacanEna ca| tE tu nirjitavantastaM na ca snEham akurvvata| prANOSvapi svakIyESu maraNasyaiva sagkaTE|


tasya vaktrAd EkastIkSaNaH khaggO nirgacchati tEna khaggEna sarvvajAtIyAstEnAghAtitavyAH sa ca lauhadaNPEna tAn cArayiSyati sarvvazaktimata Izvarasya pracaNPakOparasOtpAdakadrAkSAkuNPE yadyat tiSThati tat sarvvaM sa Eva padAbhyAM pinaSTi|


atO hEtOstvaM manaH parivarttaya na cEdahaM tvarayA tava samIpamupasthAya madvaktasthakhaggEna taiH saha yOtsyAmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्