Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इफिसियों 5:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 vEzyAgAmyazaucAcArI dEvapUjaka iva gaNyO lObhI caitESAM kOSi khrISTasya rAjyE'rthata Izvarasya rAjyE kamapyadhikAraM na prApsyatIti yuSmAbhiH samyak jnjAyatAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 वेश्यागाम्यशौचाचारी देवपूजक इव गण्यो लोभी चैतेषां कोषि ख्रीष्टस्य राज्येऽर्थत ईश्वरस्य राज्ये कमप्यधिकारं न प्राप्स्यतीति युष्माभिः सम्यक् ज्ञायतां।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 ৱেশ্যাগাম্যশৌচাচাৰী দেৱপূজক ইৱ গণ্যো লোভী চৈতেষাং কোষি খ্ৰীষ্টস্য ৰাজ্যেঽৰ্থত ঈশ্ৱৰস্য ৰাজ্যে কমপ্যধিকাৰং ন প্ৰাপ্স্যতীতি যুষ্মাভিঃ সম্যক্ জ্ঞাযতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 ৱেশ্যাগাম্যশৌচাচারী দেৱপূজক ইৱ গণ্যো লোভী চৈতেষাং কোষি খ্রীষ্টস্য রাজ্যেঽর্থত ঈশ্ৱরস্য রাজ্যে কমপ্যধিকারং ন প্রাপ্স্যতীতি যুষ্মাভিঃ সম্যক্ জ্ঞাযতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ဝေၑျာဂါမျၑော်စာစာရီ ဒေဝပူဇက ဣဝ ဂဏျော လောဘီ စဲတေၐာံ ကောၐိ ခြီၐ္ဋသျ ရာဇျေ'ရ္ထတ ဤၑွရသျ ရာဇျေ ကမပျဓိကာရံ န ပြာပ္သျတီတိ ယုၐ္မာဘိး သမျက် ဇ္ဉာယတာံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

5 વેશ્યાગામ્યશૌચાચારી દેવપૂજક ઇવ ગણ્યો લોભી ચૈતેષાં કોષિ ખ્રીષ્ટસ્ય રાજ્યેઽર્થત ઈશ્વરસ્ય રાજ્યે કમપ્યધિકારં ન પ્રાપ્સ્યતીતિ યુષ્માભિઃ સમ્યક્ જ્ઞાયતાં|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इफिसियों 5:5
15 अन्तरसन्दर्भाः  

idAnIM hE bhrAtarO yuSmAkaM niSThAM janayituM pavitrIkRtalOkAnAM madhyE'dhikAranjca dAtuM samarthO ya IzvarastasyAnugrahasya yO vAdazca tayOrubhayO ryuSmAn samArpayam|


IzvarAya tAvantaHkaraNaM saralaM nahi, tasmAd atra tavAMzO'dhikArazca kOpi nAsti|


aparaM paradAragamanaM vEzyAgamanam azucitA kAmukatA pratimApUjanam


pArthakyam IrSyA vadhO mattatvaM lampaTatvamityAdIni spaSTatvEna zArIrikabhAvasya karmmANi santi| pUrvvaM yadvat mayA kathitaM tadvat punarapi kathyatE yE janA EtAdRzAni karmmANyAcaranti tairIzvarasya rAjyE'dhikAraH kadAca na lapsyatE|


kintu vEzyAgamanaM sarvvavidhAzaucakriyA lObhazcaitESAm uccAraNamapi yuSmAkaM madhyE na bhavatu, EtadEva pavitralOkAnAm ucitaM|


yataH sO'smAn timirasya karttRtvAd uddhRtya svakIyasya priyaputrasya rAjyE sthApitavAn|


atO vEzyAgamanam azucikriyA rAgaH kutsitAbhilASO dEvapUjAtulyO lObhazcaitAni rpAिthavapuruSasyAggAni yuSmAbhi rnihanyantAM|


yatO'rthaspRhA sarvvESAM duritAnAM mUlaM bhavati tAmavalambya kEcid vizvAsAd abhraMzanta nAnAklEzaizca svAn avidhyan|


ihalOkE yE dhaninastE cittasamunnatiM capalE dhanE vizvAsanjca na kurvvatAM kintu bhOgArtham asmabhyaM pracuratvEna sarvvadAtA


vivAhaH sarvvESAM samIpE sammAnitavyastadIyazayyA ca zuciH kintu vEzyAgAminaH pAradArikAzcEzvarENa daNPayiSyantE|


kintu bhItAnAm avizvAsinAM ghRNyAnAM narahantRNAM vEzyAgAminAM mOhakAnAM dEvapUjakAnAM sarvvESAm anRtavAdinAnjcAMzO vahnigandhakajvalitahradE bhaviSyati, ESa Eva dvitIyO mRtyuH|


kukkurai rmAyAvibhiH puggAmibhi rnarahantRृbhi rdEvArccakaiH sarvvairanRtE prIyamANairanRtAcAribhizca bahiH sthAtavyaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्