Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इफिसियों 5:28 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 tasmAt svatanuvat svayOSiti prEmakaraNaM puruSasyOcitaM, yEna svayOSiti prEma kriyatE tEnAtmaprEma kriyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

28 तस्मात् स्वतनुवत् स्वयोषिति प्रेमकरणं पुरुषस्योचितं, येन स्वयोषिति प्रेम क्रियते तेनात्मप्रेम क्रियते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 তস্মাৎ স্ৱতনুৱৎ স্ৱযোষিতি প্ৰেমকৰণং পুৰুষস্যোচিতং, যেন স্ৱযোষিতি প্ৰেম ক্ৰিযতে তেনাত্মপ্ৰেম ক্ৰিযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 তস্মাৎ স্ৱতনুৱৎ স্ৱযোষিতি প্রেমকরণং পুরুষস্যোচিতং, যেন স্ৱযোষিতি প্রেম ক্রিযতে তেনাত্মপ্রেম ক্রিযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 တသ္မာတ် သွတနုဝတ် သွယောၐိတိ ပြေမကရဏံ ပုရုၐသျောစိတံ, ယေန သွယောၐိတိ ပြေမ ကြိယတေ တေနာတ္မပြေမ ကြိယတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

28 તસ્માત્ સ્વતનુવત્ સ્વયોષિતિ પ્રેમકરણં પુરુષસ્યોચિતં, યેન સ્વયોષિતિ પ્રેમ ક્રિયતે તેનાત્મપ્રેમ ક્રિયતે|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इफिसियों 5:28
7 अन्तरसन्दर्भाः  

mAnuSaH svapitarau parityajya svapatnyAm AsakSyatE, tau dvau janAvEkAggau bhaviSyataH, kimEtad yuSmAbhi rna paThitam?


aparanjca hE puruSAH, yUyaM khrISTa iva svasvayOSitsu prIyadhvaM|


kO'pi kadApi na svakIyAM tanum RtIyitavAn kintu sarvvE tAM vibhrati puSNanti ca| khrISTO'pi samitiM prati tadEva karOti,


EtadarthaM mAnavaH svamAtApitarOै parityajya svabhAryyAyAm AsaMkSyati tau dvau janAvEkAggau bhaviSyataH|


ataEva yuSmAkam EkaikO jana Atmavat svayOSiti prIyatAM bhAryyApi svAminaM samAdarttuM yatatAM|


hE puruSAH, yUyaM jnjAnatO durbbalatarabhAjanairiva yOSidbhiH sahavAsaM kuruta, Ekasya jIvanavarasya sahabhAginIbhyatAbhyaH samAdaraM vitarata ca na cEd yuSmAkaM prArthanAnAM bAdhA janiSyatE|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्