Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इफिसियों 4:10 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 yazcAvatIrNavAn sa Eva svargANAm uparyyuparyyArUPhavAn yataH sarvvANi tEna pUrayitavyAni|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 यश्चावतीर्णवान् स एव स्वर्गाणाम् उपर्य्युपर्य्यारूढवान् यतः सर्व्वाणि तेन पूरयितव्यानि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 যশ্চাৱতীৰ্ণৱান্ স এৱ স্ৱৰ্গাণাম্ উপৰ্য্যুপৰ্য্যাৰূঢৱান্ যতঃ সৰ্ৱ্ৱাণি তেন পূৰযিতৱ্যানি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 যশ্চাৱতীর্ণৱান্ স এৱ স্ৱর্গাণাম্ উপর্য্যুপর্য্যারূঢৱান্ যতঃ সর্ৱ্ৱাণি তেন পূরযিতৱ্যানি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ယၑ္စာဝတီရ္ဏဝါန် သ ဧဝ သွရ္ဂာဏာမ် ဥပရျျုပရျျာရူဎဝါန် ယတး သရွွာဏိ တေန ပူရယိတဝျာနိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

10 યશ્ચાવતીર્ણવાન્ સ એવ સ્વર્ગાણામ્ ઉપર્ય્યુપર્ય્યારૂઢવાન્ યતઃ સર્વ્વાણિ તેન પૂરયિતવ્યાનિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इफिसियों 4:10
24 अन्तरसन्दर्भाः  

yuSmAnahaM tathyaM vadAmi, idAnIntanajanAnAM gamanAt pUrvvamEva tAni sarvvANi ghaTiSyantE|


kathayAmAsa ca mUsAvyavasthAyAM bhaviSyadvAdinAM granthESu gItapustakE ca mayi yAni sarvvANi vacanAni likhitAni tadanurUpANi ghaTiSyantE yuSmAbhiH sArddhaM sthitvAhaM yadEtadvAkyam avadaM tadidAnIM pratyakSamabhUt|


aparanjca tasya pUrNatAyA vayaM sarvvE kramazaH kramazOnugrahaM prAptAH|


tasmAttE vyAharan Etat kaH prApsyati? tanna khaNPayitvA tatra guTikApAtaM karavAma| vibhajantE'dharIyaM mE vasanaM tE parasparaM| mamOttarIyavastrArthaM guTikAM pAtayanti ca| iti yadvAkyaM dharmmapustakE likhitamAstE tat sEnAgaNEnEtthaM vyavaharaNAt siddhamabhavat|


anantaraM sarvvaM karmmAdhunA sampannamabhUt yIzuriti jnjAtvA dharmmapustakasya vacanaM yathA siddhaM bhavati tadartham akathayat mama pipAsA jAtA|


hE gAlIlIyalOkA yUyaM kimarthaM gagaNaM prati nirIkSya daNPAyamAnAstiSThatha? yuSmAkaM samIpAt svargaM nItO yO yIzustaM yUyaM yathA svargam ArOhantam adarzam tathA sa punazcAgamiSyati|


iti vAkyamuktvA sa tESAM samakSaM svargaM nItO'bhavat, tatO mEghamAruhya tESAM dRSTEragOcarO'bhavat|


sa Izvarasya dakSiNakarENOnnatiM prApya pavitra Atmina pitA yamaggIkAraM kRtavAn tasya phalaM prApya yat pazyatha zRNutha ca tadavarSat|


kintvIzvaraH khrISTasya duHkhabhOgE bhaviSyadvAdinAM mukhEbhyO yAM yAM kathAM pUrvvamakathayat tAH kathA itthaM siddhA akarOt|


itazcaturdazavatsarEbhyaH pUrvvaM mayA paricita EkO janastRtIyaM svargamanIyata, sa sazarIrENa niHzarIrENa vA tat sthAnamanIyata tadahaM na jAnAmi kintvIzvarO jAnAti|


jnjAnAtiriktaM khrISTasya prEma jnjAyatAm Izvarasya sampUrNavRddhiparyyantaM yuSmAkaM vRddhi rbhavatu ca|


aparaM yasya mahattvaM sarvvasvIkRtam IzvarabhaktEstat nigUPhavAkyamidam IzvarO mAnavadEhE prakAzita AtmanA sapuNyIkRtO dUtaiH sandRSTaH sarvvajAtIyAnAM nikaTE ghOSitO jagatO vizvAsapAtrIbhUtastEjaHprAptayE svargaM nItazcEti|


aparaM ya uccatamaM svargaM praviSTa EtAdRza EkO vyaktirarthata Izvarasya putrO yIzurasmAkaM mahAyAjakO'sti, atO hEtO rvayaM dharmmapratijnjAM dRPham AlambAmahai|


aparam asmAkaM tAdRzamahAyAjakasya prayOjanamAsId yaH pavitrO 'hiMsakO niSkalagkaH pApibhyO bhinnaH svargAdapyuccIkRtazca syAt|


kathyamAnAnAM vAkyAnAM sArO'yam asmAkam EtAdRza EkO mahAyAjakO'sti yaH svargE mahAmahimnaH siMhAsanasya dakSiNapArzvO samupaviSTavAn


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्