Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इफिसियों 3:1 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 atO hEtO rbhinnajAtIyAnAM yuSmAkaM nimittaM yIzukhrISTasya bandI yaH sO'haM paulO bravImi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 अतो हेतो र्भिन्नजातीयानां युष्माकं निमित्तं यीशुख्रीष्टस्य बन्दी यः सोऽहं पौलो ब्रवीमि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 অতো হেতো ৰ্ভিন্নজাতীযানাং যুষ্মাকং নিমিত্তং যীশুখ্ৰীষ্টস্য বন্দী যঃ সোঽহং পৌলো ব্ৰৱীমি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 অতো হেতো র্ভিন্নজাতীযানাং যুষ্মাকং নিমিত্তং যীশুখ্রীষ্টস্য বন্দী যঃ সোঽহং পৌলো ব্রৱীমি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 အတော ဟေတော ရ္ဘိန္နဇာတီယာနာံ ယုၐ္မာကံ နိမိတ္တံ ယီၑုခြီၐ္ဋသျ ဗန္ဒီ ယး သော'ဟံ ပေါ်လော ဗြဝီမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

1 અતો હેતો ર્ભિન્નજાતીયાનાં યુષ્માકં નિમિત્તં યીશુખ્રીષ્ટસ્ય બન્દી યઃ સોઽહં પૌલો બ્રવીમિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इफिसियों 3:1
30 अन्तरसन्दर्भाः  

kintu sarvvAsAmEtAsAM ghaTanAnAM pUrvvaM lOkA yuSmAn dhRtvA tAPayiSyanti, bhajanAlayE kArAyAnjca samarpayiSyanti mama nAmakAraNAd yuSmAn bhUpAnAM zAsakAnAnjca sammukhaM nESyanti ca|


sa sahasrasEnApatiH sannidhAvAgamya paulaM dhRtvA zRgkhaladvayEna baddham Adizya tAn pRSTavAn ESa kaH? kiM karmma cAyaM kRtavAn?


tataH sa tamAdAya sahasrasEnApatEH samIpam upasthAya kathitavAn, bhavataH samIpE'sya kimapi nivEdanamAstE tasmAt bandiH paulO mAmAhUya bhavataH samIpam Enam AnEtuM prArthitavAn|


tataH sO'vAdIt bhavAn yE yE lOkAzca mama kathAm adya zRNvanti prAyENa iti nahi kintvEtat zRgkhalabandhanaM vinA sarvvathA tE sarvvE mAdRzA bhavantvitIzvasya samIpE prArthayE'ham|


kintu prabhurakathayat, yAhi bhinnadEzIyalOkAnAM bhUpatInAm isrAyEllOkAnAnjca nikaTE mama nAma pracArayituM sa janO mama manOnItapAtramAstE|


vayaM yadi klizyAmahE tarhi yuSmAkaM sAntvanAparitrANayOH kRtE klizyAmahE yatO'smAbhi ryAdRzAni duHkhAni sahyantE yuSmAkaM tAdRzaduHkhAnAM sahanEna tau sAdhayiSyEtE ityasmin yuSmAnadhi mama dRPhA pratyAzA bhavati|


yuSmatpratyakSE namraH kintu parOkSE pragalbhaH paulO'haM khrISTasya kSAntyA vinItyA ca yuSmAn prArthayE|


tE kiM khrISTasya paricArakAH? ahaM tEbhyO'pi tasya mahAparicArakaH; kintu nirbbOdha iva bhASE, tEbhyO'pyahaM bahuparizramE bahuprahArE bahuvAraM kArAyAM bahuvAraM prANanAzasaMzayE ca patitavAn|


parantu hE bhrAtaraH, yadyaham idAnIm api tvakchEdaM pracArayEyaM tarhi kuta upadravaM bhunjjiya? tatkRtE kruzaM nirbbAdham abhaviSyat|


pazyatAhaM paulO yuSmAn vadAmi yadi chinnatvacO bhavatha tarhi khrISTEna kimapi nOpakAriSyadhvE|


yE tu khrISTasya lOkAstE ripubhirabhilASaizca sahitaM zArIrikabhAvaM kruzE nihatavantaH|


yatO vayaM yasmin vizvasya dRPhabhaktyA nirbhayatAm Izvarasya samAgamE sAmarthyanjca


atO'haM yuSmannimittaM duHkhabhOgEna klAntiM yanna gacchAmIti prArthayE yatastadEva yuSmAkaM gauravaM|


sarvvESAM pavitralOkAnAM kSudratamAya mahyaM varO'yam adAyi yad bhinnajAtIyAnAM madhyE bOdhAgayasya guNanidhEH khrISTasya maggalavArttAM pracArayAmi,


atO bandirahaM prabhO rnAmnA yuSmAn vinayE yUyaM yEnAhvAnEnAhUtAstadupayuktarUpENa


tathA nirbhayEna svarENOtsAhEna ca susaMvAdasya nigUPhavAkyapracArAya vaktRाtA yat mahyaM dIyatE tadarthaM mamApi kRtE prArthanAM kurudhvaM|


yuSmAn sarvvAn adhi mama tAdRzO bhAvO yathArthO yatO'haM kArAvasthAyAM pratyuttarakaraNE susaMvAdasya prAmANyakaraNE ca yuSmAn sarvvAn mayA sArddham EkAnugrahasya bhAginO matvA svahRdayE dhArayAmi|


tasya susaMvAdasyaikaH paricArakO yO'haM paulaH sO'ham idAnIm AnandEna yuSmadarthaM duHkhAni sahE khrISTasya klEzabhOgasya yOMzO'pUrNastamEva tasya tanOH samitEH kRtE svazarIrE pUrayAmi ca|


ahaM paulaH svahastAkSarENa yuSmAn namaskAraM jnjApayAmi yUyaM mama bandhanaM smarata| yuSmAn pratyanugrahO bhUyAt| AmEna|


prabhuranISipharasya parivArAn prati kRpAM vidadhAtu yataH sa punaH puna rmAm ApyAyitavAn


ataEvAsmAkaM prabhumadhi tasya vandidAsaM mAmadhi ca pramANaM dAtuM na trapasva kintvIzvarIyazaktyA susaMvAdasya kRtE duHkhasya sahabhAgI bhava|


khrISTasya yIzO rbandidAsaH paulastIthiyanAmA bhrAtA ca priyaM sahakAriNaM philImOnaM


idAnIM yIzukhrISTasya bandidAsazcaivambhUtO yaH paulaH sO'haM tvAM vinEtuM varaM manyE|


tvayA yO yaH klEzaH sOPhavyastasmAt mA bhaiSIH pazya zayatAnO yuSmAkaM parIkSArthaM kAMzcit kArAyAM nikSEpsyati daza dinAni yAvat klEzO yuSmAsu varttiSyatE ca| tvaM mRtyuparyyantaM vizvAsyO bhava tEnAhaM jIvanakirITaM tubhyaM dAsyAmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्