Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इफिसियों 2:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 tESAM madhyE sarvvE vayamapi pUrvvaM zarIrasya manaskAmanAyAnjcEhAM sAdhayantaH svazarIrasyAbhilASAn AcarAma sarvvE'nya iva ca svabhAvataH krOdhabhajanAnyabhavAma|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 तेषां मध्ये सर्व्वे वयमपि पूर्व्वं शरीरस्य मनस्कामनायाञ्चेहां साधयन्तः स्वशरीरस्याभिलाषान् आचराम सर्व्वेऽन्य इव च स्वभावतः क्रोधभजनान्यभवाम।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 তেষাং মধ্যে সৰ্ৱ্ৱে ৱযমপি পূৰ্ৱ্ৱং শৰীৰস্য মনস্কামনাযাঞ্চেহাং সাধযন্তঃ স্ৱশৰীৰস্যাভিলাষান্ আচৰাম সৰ্ৱ্ৱেঽন্য ইৱ চ স্ৱভাৱতঃ ক্ৰোধভজনান্যভৱাম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 তেষাং মধ্যে সর্ৱ্ৱে ৱযমপি পূর্ৱ্ৱং শরীরস্য মনস্কামনাযাঞ্চেহাং সাধযন্তঃ স্ৱশরীরস্যাভিলাষান্ আচরাম সর্ৱ্ৱেঽন্য ইৱ চ স্ৱভাৱতঃ ক্রোধভজনান্যভৱাম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 တေၐာံ မဓျေ သရွွေ ဝယမပိ ပူရွွံ ၑရီရသျ မနသ္ကာမနာယာဉ္စေဟာံ သာဓယန္တး သွၑရီရသျာဘိလာၐာန် အာစရာမ သရွွေ'နျ ဣဝ စ သွဘာဝတး ကြောဓဘဇနာနျဘဝါမ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

3 તેષાં મધ્યે સર્વ્વે વયમપિ પૂર્વ્વં શરીરસ્ય મનસ્કામનાયાઞ્ચેહાં સાધયન્તઃ સ્વશરીરસ્યાભિલાષાન્ આચરામ સર્વ્વેઽન્ય ઇવ ચ સ્વભાવતઃ ક્રોધભજનાન્યભવામ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इफिसियों 2:3
54 अन्तरसन्दर्भाः  

tESAM janiH zONitAnna zArIrikAbhilASAnna mAnavAnAmicchAtO na kintvIzvarAdabhavat|


yUyaM zaitAn pituH santAnA EtasmAd yuSmAkaM piturabhilASaM pUrayatha sa A prathamAt naraghAtI tadantaH satyatvasya lEzOpi nAsti kAraNAdataH sa satyatAyAM nAtiSThat sa yadA mRSA kathayati tadA nijasvabhAvAnusArENaiva kathayati yatO sa mRSAbhASI mRSOtpAdakazca|


sa IzvaraH pUrvvakAlE sarvvadEzIyalOkAn svasvamArgE calitumanumatiM dattavAn,


itthaM ta Izvarasya satyatAM vihAya mRSAmatam AzritavantaH saccidAnandaM sRSTikarttAraM tyaktvA sRSTavastunaH pUjAM sEvAnjca kRtavantaH;


ataEva pUrvvam IzvarE'vizvAsinaH santO'pi yUyaM yadvat samprati tESAm avizvAsakAraNAd Izvarasya kRpApAtrANi jAtAstadvad


yUyaM prabhuyIzukhrISTarUpaM paricchadaM paridhaddhvaM sukhAbhilASapUraNAya zArIrikAcaraNaM mAcarata|


yatO 'labdhavyavasthAzAstrA bhinnadEzIyalOkA yadi svabhAvatO vyavasthAnurUpAn AcArAn kurvvanti tarhyalabdhazAstrAH santO'pi tE svESAM vyavasthAzAstramiva svayamEva bhavanti|


phalatO vayaM yadA ripava Asma tadEzvarasya putrasya maraNEna tEna sArddhaM yadyasmAkaM mElanaM jAtaM tarhi mElanaprAptAH santO'vazyaM tasya jIvanEna rakSAM lapsyAmahE|


ataEva tasya raktapAtEna sapuNyIkRtA vayaM nitAntaM tEna kOpAd uddhAriSyAmahE|


aparanjca kutsitAbhilASAाn pUrayituM yuSmAkaM martyadEhESu pApam AdhipatyaM na karOtu|


yatO mayi, arthatO mama zarIrE, kimapyuttamaM na vasati, Etad ahaM jAnAmi; mamEcchukatAyAM tiSThantyAmapyaham uttamakarmmasAdhanE samarthO na bhavAmi|


IzvaraH kOpaM prakAzayituM nijazaktiM jnjApayitunjcEcchan yadi vinAzasya yOgyAni krOdhabhAjanAni prati bahukAlaM dIrghasahiSNutAm Azrayati;


aparAt kastvAM vizESayati? tubhyaM yanna datta tAdRzaM kiM dhArayasi? adattEnEva dattEna vastunA kutaH zlAghasE?


ataEva hE priyatamAH, EtAdRzIH pratijnjAH prAptairasmAbhiH zarIrAtmanOH sarvvamAlinyam apamRjyEzvarasya bhaktyA pavitrAcAraH sAdhyatAM|


kintu yIzukhrISTE yO vizvAsastatsambandhiyAH pratijnjAyAH phalaM yad vizvAsilOkEbhyO dIyatE tadarthaM zAstradAtA sarvvAn pApAdhInAn gaNayati|


arthataH sAmpratam AjnjAlagghivaMzESu karmmakAriNam AtmAnam anvavrajata|


tasmAt pUrvvakAlikAcArakArI yaH purAtanapuruSO mAyAbhilASai rnazyati taM tyaktvA yuSmAbhi rmAnasikabhAvO nUtanIkarttavyaH,


pUrvvaM dUrasthA duSkriyAratamanaskatvAt tasya ripavazcAsta yE yUyaM tAn yuSmAn api sa idAnIM tasya mAMsalazarIrE maraNEna svEna saha sandhApitavAn|


hE bhrAtaraH nirAzA anyE lOkA iva yUyaM yanna zOcEdhvaM tadarthaM mahAnidrAgatAn lOkAnadhi yuSmAkam ajnjAnatA mayA nAbhilaSyatE|


atO 'parE yathA nidrAgatAH santi tadvad asmAbhi rna bhavitavyaM kintu jAgaritavyaM sacEtanaizca bhavitavyaM|


yE tu dhaninO bhavituM cESTantE tE parIkSAyAm unmAthE patanti yE cAbhilASA mAnavAn vinAzE narakE ca majjayanti tAdRzESvajnjAnAhitAbhilASESvapi patanti|


yataH pUrvvaM vayamapi nirbbOdhA anAjnjAgrAhiNO bhrAntA nAnAbhilASANAM sukhAnAnjca dAsEyA duSTatvErSyAcAriNO ghRNitAH parasparaM dvESiNazcAbhavAmaH|


aparaM pUrvvIyAjnjAnatAvasthAyAH kutsitAbhilASANAM yOgyam AcAraM na kurvvantO yuSmadAhvAnakArI yathA pavitrO 'sti


tESAM lOcanAni paradArAkAgkSINi pApE cAzrAntAni tE canjcalAni manAMsi mOhayanti lObhE tatparamanasaH santi ca|


yE ca janA bhrAntyAcArigaNAt kRcchrENOddhRtAstAn imE 'parimitadarpakathA bhASamANAH zArIrikasukhAbhilASaiH kAmakrIPAbhizca mOhayanti|


yataH saMsArE yadyat sthitam arthataH zArIrikabhAvasyAbhilASO darzanEndriyasyAbhilASO jIvanasya garvvazca sarvvamEtat pitRtO na jAyatE kintu saMsAradEva|


punarapi yuSmAn prati nUtanAjnjA mayA likhyata Etadapi tasmin yuSmAsu ca satyaM, yatO 'ndhakArO vyatyEti satyA jyOtizcEdAnIM prakAzatE;


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्