Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इफिसियों 2:20 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 aparaM prEritA bhaviSyadvAdinazca yatra bhittimUlasvarUpAstatra yUyaM tasmin mUlE nicIyadhvE tatra ca svayaM yIzuH khrISTaH pradhAnaH kONasthaprastaraH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 अपरं प्रेरिता भविष्यद्वादिनश्च यत्र भित्तिमूलस्वरूपास्तत्र यूयं तस्मिन् मूले निचीयध्वे तत्र च स्वयं यीशुः ख्रीष्टः प्रधानः कोणस्थप्रस्तरः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 অপৰং প্ৰেৰিতা ভৱিষ্যদ্ৱাদিনশ্চ যত্ৰ ভিত্তিমূলস্ৱৰূপাস্তত্ৰ যূযং তস্মিন্ মূলে নিচীযধ্ৱে তত্ৰ চ স্ৱযং যীশুঃ খ্ৰীষ্টঃ প্ৰধানঃ কোণস্থপ্ৰস্তৰঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 অপরং প্রেরিতা ভৱিষ্যদ্ৱাদিনশ্চ যত্র ভিত্তিমূলস্ৱরূপাস্তত্র যূযং তস্মিন্ মূলে নিচীযধ্ৱে তত্র চ স্ৱযং যীশুঃ খ্রীষ্টঃ প্রধানঃ কোণস্থপ্রস্তরঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 အပရံ ပြေရိတာ ဘဝိၐျဒွါဒိနၑ္စ ယတြ ဘိတ္တိမူလသွရူပါသ္တတြ ယူယံ တသ္မိန် မူလေ နိစီယဓွေ တတြ စ သွယံ ယီၑုး ခြီၐ္ဋး ပြဓာနး ကောဏသ္ထပြသ္တရး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

20 અપરં પ્રેરિતા ભવિષ્યદ્વાદિનશ્ચ યત્ર ભિત્તિમૂલસ્વરૂપાસ્તત્ર યૂયં તસ્મિન્ મૂલે નિચીયધ્વે તત્ર ચ સ્વયં યીશુઃ ખ્રીષ્ટઃ પ્રધાનઃ કોણસ્થપ્રસ્તરઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इफिसियों 2:20
20 अन्तरसन्दर्भाः  

atO'haM tvAM vadAmi, tvaM pitaraH (prastaraH) ahanjca tasya prastarasyOpari svamaNPalIM nirmmAsyAmi, tEna nirayO balAt tAM parAjEtuM na zakSyati|


tadA yIzunA tE gaditAH, grahaNaM na kRtaM yasya pASANasya nicAyakaiH| pradhAnaprastaraH kONE saEva saMbhaviSyati| Etat parEzituH karmmAsmadRSTAvadbhutaM bhavEt| dharmmagranthE likhitamEtadvacanaM yuSmAbhiH kiM nApAThi?


kEcit kEcit samitAvIzvarENa prathamataH prEritA dvitIyata IzvarIyAdEzavaktArastRtIyata upadESTArO niyuktAH, tataH paraM kEbhyO'pi citrakAryyasAdhanasAmarthyam anAmayakaraNazaktirupakRtau lOkazAsanE vA naipuNyaM nAnAbhASAbhASaNasAmarthyaM vA tEna vyatAri|


atO mahyaM dattam anugrahaM pratijnjAya stambhA iva gaNitA yE yAkUb kaiphA yOhan caitE sahAyatAsUcakaM dakSiNahastagrahaMNa vidhAya mAM barNabbAnjca jagaduH, yuvAM bhinnajAtIyAnAM sannidhiM gacchataM vayaM chinnatvacA sannidhiM gacchAmaH,


pUrvvayugESu mAnavasantAnAstaM jnjApitA nAsan kintvadhunA sa bhAvastasya pavitrAn prEritAn bhaviSyadvAdinazca pratyAtmanA prakAzitO'bhavat;


tasmin baddhamUlAH sthApitAzca bhavata yA ca zikSA yuSmAbhi rlabdhA tadanusArAd vizvAsE susthirAH santastEnaiva nityaM dhanyavAdaM kuruta|


yataH zAstrE likhitamAstE, yathA, pazya pASANa EkO 'sti sIyOni sthApitO mayA| mukhyakONasya yOgyaH sa vRtazcAtIva mUlyavAn| yO janO vizvasEt tasmin sa lajjAM na gamiSyati|


nagaryyAH prAcIrasya dvAdaza mUlAni santi tatra mESAzAvAkasya dvAdazaprEritAnAM dvAdaza nAmAni likhitAni|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्