Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इफिसियों 1:22 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 sarvvANi tasya caraNayOradhO nihitavAn yA samitistasya zarIraM sarvvatra sarvvESAM pUrayituH pUrakanjca bhavati taM tasyA mUrddhAnaM kRtvA

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 सर्व्वाणि तस्य चरणयोरधो निहितवान् या समितिस्तस्य शरीरं सर्व्वत्र सर्व्वेषां पूरयितुः पूरकञ्च भवति तं तस्या मूर्द्धानं कृत्वा

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 সৰ্ৱ্ৱাণি তস্য চৰণযোৰধো নিহিতৱান্ যা সমিতিস্তস্য শৰীৰং সৰ্ৱ্ৱত্ৰ সৰ্ৱ্ৱেষাং পূৰযিতুঃ পূৰকঞ্চ ভৱতি তং তস্যা মূৰ্দ্ধানং কৃৎৱা

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 সর্ৱ্ৱাণি তস্য চরণযোরধো নিহিতৱান্ যা সমিতিস্তস্য শরীরং সর্ৱ্ৱত্র সর্ৱ্ৱেষাং পূরযিতুঃ পূরকঞ্চ ভৱতি তং তস্যা মূর্দ্ধানং কৃৎৱা

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 သရွွာဏိ တသျ စရဏယောရဓော နိဟိတဝါန် ယာ သမိတိသ္တသျ ၑရီရံ သရွွတြ သရွွေၐာံ ပူရယိတုး ပူရကဉ္စ ဘဝတိ တံ တသျာ မူရ္ဒ္ဓါနံ ကၖတွာ

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

22 સર્વ્વાણિ તસ્ય ચરણયોરધો નિહિતવાન્ યા સમિતિસ્તસ્ય શરીરં સર્વ્વત્ર સર્વ્વેષાં પૂરયિતુઃ પૂરકઞ્ચ ભવતિ તં તસ્યા મૂર્દ્ધાનં કૃત્વા

अध्यायं द्रष्टव्यम् प्रतिलिपि




इफिसियों 1:22
18 अन्तरसन्दर्भाः  

atO'haM tvAM vadAmi, tvaM pitaraH (prastaraH) ahanjca tasya prastarasyOpari svamaNPalIM nirmmAsyAmi, tEna nirayO balAt tAM parAjEtuM na zakSyati|


yUyaM svESu tathA yasya vrajasyAdhyakSan AtmA yuSmAn vidhAya nyayugkta tatsarvvasmin sAvadhAnA bhavata, ya samAjanjca prabhu rnijaraktamUlyEna krItavAna tam avata,


Ekaikasya puruSasyOttamAggasvarUpaH khrISTaH, yOSitazcOttamAggasvarUpaH pumAn, khrISTasya cOttamAggasvarUpa IzvaraH|


khrISTayIzunA samitE rmadhyE sarvvESu yugESu tasya dhanyavAdO bhavatu| iti|


yataH khrISTO yadvat samitE rmUrddhA zarIrasya trAtA ca bhavati tadvat svAmI yOSitO mUrddhA|


sa Eva samitirUpAyAstanO rmUrddhA kinjca sarvvaviSayE sa yad agriyO bhavEt tadarthaM sa Eva mRtAnAM madhyAt prathamata utthitO'grazca|


yuSmAn AdiSTavAn sa EvAsmAn AtmanA janitaM yuSmAkaM prEma jnjApitavAn|


yUyanjca tEna pUrNA bhavatha yataH sa sarvvESAM rAjatvakarttRtvapadAnAM mUrddhAsti,


sandhibhiH zirAbhizcOpakRtaM saMyuktanjca kRtsnaM zarIraM yasmAt mUrddhata IzvarIyavRddhiM prApnOti taM mUrddhAnaM na dhArayati tEna mAnavEna yuSmattaH phalApaharaNaM nAnujAnIta|


yadi vA vilambEya tarhIzvarasya gRhE 'rthataH satyadharmmasya stambhabhittimUlasvarUpAyAm amarEzvarasya samitau tvayA kIdRza AcAraH karttavyastat jnjAtuM zakSyatE|


caraNAdhazca tasyaiva tvayA sarvvaM vazIkRtaM||" tEna sarvvaM yasya vazIkRtaM tasyAvazIbhUtaM kimapi nAvazESitaM kintvadhunApi vayaM sarvvANi tasya vazIbhUtAni na pazyAmaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्