Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




इफिसियों 1:17 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 asmAkaM prabhO ryIzukhrISTasya tAtO yaH prabhAvAkara IzvaraH sa svakIyatattvajnjAnAya yuSmabhyaM jnjAnajanakam prakAzitavAkyabOdhakanjcAtmAnaM dEyAt|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 अस्माकं प्रभो र्यीशुख्रीष्टस्य तातो यः प्रभावाकर ईश्वरः स स्वकीयतत्त्वज्ञानाय युष्मभ्यं ज्ञानजनकम् प्रकाशितवाक्यबोधकञ्चात्मानं देयात्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 অস্মাকং প্ৰভো ৰ্যীশুখ্ৰীষ্টস্য তাতো যঃ প্ৰভাৱাকৰ ঈশ্ৱৰঃ স স্ৱকীযতত্ত্ৱজ্ঞানায যুষ্মভ্যং জ্ঞানজনকম্ প্ৰকাশিতৱাক্যবোধকঞ্চাত্মানং দেযাৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 অস্মাকং প্রভো র্যীশুখ্রীষ্টস্য তাতো যঃ প্রভাৱাকর ঈশ্ৱরঃ স স্ৱকীযতত্ত্ৱজ্ঞানায যুষ্মভ্যং জ্ঞানজনকম্ প্রকাশিতৱাক্যবোধকঞ্চাত্মানং দেযাৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 အသ္မာကံ ပြဘော ရျီၑုခြီၐ္ဋသျ တာတော ယး ပြဘာဝါကရ ဤၑွရး သ သွကီယတတ္တွဇ္ဉာနာယ ယုၐ္မဘျံ ဇ္ဉာနဇနကမ် ပြကာၑိတဝါကျဗောဓကဉ္စာတ္မာနံ ဒေယာတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

17 અસ્માકં પ્રભો ર્યીશુખ્રીષ્ટસ્ય તાતો યઃ પ્રભાવાકર ઈશ્વરઃ સ સ્વકીયતત્ત્વજ્ઞાનાય યુષ્મભ્યં જ્ઞાનજનકમ્ પ્રકાશિતવાક્યબોધકઞ્ચાત્માનં દેયાત્|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

17 asmAkaM prabho ryIzukhrISTasya tAto yaH prabhAvAkara IzvaraH sa svakIyatattvajJAnAya yuSmabhyaM jJAnajanakam prakAzitavAkyabodhakaJcAtmAnaM deyAt|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इफिसियों 1:17
56 अन्तरसन्दर्भाः  

EtasminnEva samayE yIzuH punaruvAca, hE svargapRthivyOrEkAdhipatE pitastvaM jnjAnavatO viduSazca lOkAn pratyEtAni na prakAzya bAlakAn prati prakAzitavAn, iti hEtOstvAM dhanyaM vadAmi|


pitrA mayi sarvvANi samarpitAni, pitaraM vinA kOpi putraM na jAnAti, yAn prati putrENa pitA prakAzyatE tAn vinA putrAd anyaH kOpi pitaraM na jAnAti|


tatO yIzuH kathitavAn, hE yUnasaH putra zimOn tvaM dhanyaH; yataH kOpi anujastvayyEtajjnjAnaM nOdapAdayat, kintu mama svargasyaH pitOdapAdayat|


tadA tAvuktavantau, prabhO nEtrANi nau prasannAni bhavEyuH|


asmAn parIkSAM mAnaya, kintu pApAtmanO rakSa; rAjatvaM gauravaM parAkramaH EtE sarvvE sarvvadA tava; tathAstu|


yatO yuSmAbhiryad yad vaktavyaM tat tasmin samayaEva pavitra AtmA yuSmAn zikSayiSyati|


sarvvOrdvvasthairIzvarasya mahimA samprakAzyatAM| zAntirbhUyAt pRthivyAstu santOSazca narAn prati||


vipakSA yasmAt kimapyuttaram Apattinjca karttuM na zakSyanti tAdRzaM vAkpaTutvaM jnjAnanjca yuSmabhyaM dAsyAmi|


EtajjagatO lOkAstaM grahItuM na zaknuvanti yatastE taM nApazyan nAjanaMzca kintu yUyaM jAnItha yatO hEtOH sa yuSmAkamanta rnivasati yuSmAkaM madhyE sthAsyati ca|


kintvitaH paraM pitrA yaH sahAyO'rthAt pavitra AtmA mama nAmni prErayiSyati sa sarvvaM zikSayitvA mayOktAH samastAH kathA yuSmAn smArayiSyati|


tE pitaraM mAnjca na jAnanti, tasmAd yuSmAn pratIdRzam AcariSyanti|


yastvam advitIyaH satya IzvarastvayA prEritazca yIzuH khrISTa EtayOrubhayOH paricayE prAptE'nantAyu rbhavati|


tadA yIzuravadat mAM mA dhara, idAnIM pituH samIpE UrddhvagamanaM na karOmi kintu yO mama yuSmAkanjca pitA mama yuSmAkanjcEzvarastasya nikaTa UrddhvagamanaM karttum udyatOsmi, imAM kathAM tvaM gatvA mama bhrAtRgaNaM jnjApaya|


kintu stiphAnO jnjAnEna pavitrENAtmanA ca IdRzIM kathAM kathitavAn yasyAstE ApattiM karttuM nAzaknuvan|


tataH sa pratyavadat, hE pitarO hE bhrAtaraH sarvvE lAkA manAMsi nidhaddhvaM|asmAkaM pUrvvapuruSa ibrAhIm hAraNnagarE vAsakaraNAt pUrvvaM yadA arAm-naharayimadEzE AsIt tadA tEjOmaya IzvarO darzanaM datvA


tE svESAM manaHsvIzvarAya sthAnaM dAtum anicchukAstatO hEtOrIzvarastAn prati duSTamanaskatvam avihitakriyatvanjca dattavAn|


yUyanjca sarvva EkacittA bhUtvA mukhaikEnEvAsmatprabhuyIzukhrISTasya piturIzvarasya guNAn kIrttayEta|


Ekasmai tEnAtmanA jnjAnavAkyaM dIyatE, anyasmai tEnaivAtmanAdiSTaM vidyAvAkyam,


hE bhrAtaraH, idAnIM mayA yadi yuSmatsamIpaM gamyatE tarhIzvarIyadarzanasya jnjAnasya vEzvarIyAdEzasya vA zikSAyA vA vAkyAni na bhASitvA parabhASAM bhASamANEna mayA yUyaM kimupakAriSyadhvE?


aparamIzvaraH svAtmanA tadasmAkaM sAkSAt prAkAzayat; yata AtmA sarvvamEvAnusandhattE tEna cEzvarasya marmmatattvamapi budhyatE|


ihalOkasyAdhipatInAM kEnApi tat jnjAnaM na labdhaM, labdhE sati tE prabhAvaviziSTaM prabhuM kruzE nAhaniSyan|


AtmazlAghA mamAnupayuktA kintvahaM prabhO rdarzanAdEzAnAm AkhyAnaM kathayituM pravarttE|


asmAkaM prabhO ryIzOH khrISTasya tAta IzvarO dhanyO bhavatu; yataH sa khrISTEnAsmabhyaM sarvvam AdhyAtmikaM svargIyavaraM dattavAn|


pUrvvayugESu mAnavasantAnAstaM jnjApitA nAsan kintvadhunA sa bhAvastasya pavitrAn prEritAn bhaviSyadvAdinazca pratyAtmanA prakAzitO'bhavat;


sa paricaryyAkarmmasAdhanAya khrISTasya zarIrasya niSThAyai ca pavitralOkAnAM siddhatAyAstAdRzam upAyaM nizcitavAn|


asmAkaM madhyE yE siddhAstaiH sarvvaistadEva bhAvyatAM, yadi ca kanjcana viSayam adhi yuSmAkam aparO bhAvO bhavati tarhIzvarastamapi yuSmAkaM prati prakAzayiSyati|


tathA kRtE yadIzvaraH satyamatasya jnjAnArthaM tEbhyO manaHparivarttanarUpaM varaM dadyAt,


anantajIvanasyAzAtO jAtAyA IzvarabhaktE ryOgyasya satyamatasya yat tatvajnjAnaM yazca vizvAsa IzvarasyAbhirucitalOkai rlabhyatE tadarthaM


hE mama bhrAtaraH, yUyam asmAkaM tEjasvinaH prabhO ryIzukhrISTasya dharmmaM mukhApEkSayA na dhArayata|


jIvanArtham Izvarabhaktyarthanjca yadyad AvazyakaM tat sarvvaM gauravasadguNAbhyAm asmadAhvAnakAriNastattvajnjAnadvArA tasyEzvarIyazaktirasmabhyaM dattavatI|


kintvasmAkaM prabhOstrAtu ryIzukhrISTasyAnugrahE jnjAnE ca varddhadhvaM| tasya gauravam idAnIM sadAkAlanjca bhUyAt| AmEn|


tathAstu dhanyavAdazca tEjO jnjAnaM prazaMsanaM| zauryyaM parAkramazcApi zaktizca sarvvamEva tat| varttatAmIzvarE'smAkaM nityaM nityaM tathAstviti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्