Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




कुलुस्सियों 4:7 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 mama yA dazAkti tAM tukhikanAmA prabhau priyO mama bhrAtA vizvasanIyaH paricArakaH sahadAsazca yuSmAn jnjApayiSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 मम या दशाक्ति तां तुखिकनामा प्रभौ प्रियो मम भ्राता विश्वसनीयः परिचारकः सहदासश्च युष्मान् ज्ञापयिष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 মম যা দশাক্তি তাং তুখিকনামা প্ৰভৌ প্ৰিযো মম ভ্ৰাতা ৱিশ্ৱসনীযঃ পৰিচাৰকঃ সহদাসশ্চ যুষ্মান্ জ্ঞাপযিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 মম যা দশাক্তি তাং তুখিকনামা প্রভৌ প্রিযো মম ভ্রাতা ৱিশ্ৱসনীযঃ পরিচারকঃ সহদাসশ্চ যুষ্মান্ জ্ঞাপযিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 မမ ယာ ဒၑာက္တိ တာံ တုခိကနာမာ ပြဘော် ပြိယော မမ ဘြာတာ ဝိၑွသနီယး ပရိစာရကး သဟဒါသၑ္စ ယုၐ္မာန် ဇ္ဉာပယိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

7 મમ યા દશાક્તિ તાં તુખિકનામા પ્રભૌ પ્રિયો મમ ભ્રાતા વિશ્વસનીયઃ પરિચારકઃ સહદાસશ્ચ યુષ્માન્ જ્ઞાપયિષ્યતિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

7 mama yA dazAkti tAM tukhikanAmA prabhau priyo mama bhrAtA vizvasanIyaH paricArakaH sahadAsazca yuSmAn jJApayiSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




कुलुस्सियों 4:7
9 अन्तरसन्दर्भाः  

birayAnagarIyasOpAtraH thiSalanIkIyAristArkhasikundau darbbOnagarIyagAyatImathiyau AziyAdEzIyatukhikatraphimau ca tEna sArddhaM AziyAdEzaM yAvad gatavantaH|


aparaM ya ipAphradItO mama bhrAtA karmmayuddhAbhyAM mama sahAyazca yuSmAkaM dUtO madIyOpakArAya pratinidhizcAsti yuSmatsamIpE tasya prESaNam Avazyakam amanyE|


asmAkaM priyaH sahadAsO yuSmAkaM kRtE ca khrISTasya vizvastaparicArakO ya ipaphrAstad vAkyaM


khrISTasya dAsO yO yuSmaddEzIya ipaphrAH sa yuSmAn namaskAraM jnjApayati yUyanjcEzvarasya sarvvasmin manO'bhilASE yat siddhAH pUrNAzca bhavEta tadarthaM sa nityaM prArthanayA yuSmAkaM kRtE yatatE|


tam OnISimanAmAnanjca yuSmaddEzIyaM vizvastaM priyanjca bhrAtaraM prESitavAn tau yuSmAn atratyAM sarvvavArttAM jnjApayiSyataH|


yadAham ArttimAM tukhikaM vA tava samIpaM prESayiSyAmi tadA tvaM nIkapalau mama samIpam AgantuM yatasva yatastatraivAhaM zItakAlaM yApayituM matim akArSaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्