Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




कुलुस्सियों 4:1 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 aparanjca hE adhipatayaH, yUyaM dAsAn prati nyAyyaM yathArthanjcAcaraNaM kurudhvaM yuSmAkamapyEkO'dhipatiH svargE vidyata iti jAnIta|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 अपरञ्च हे अधिपतयः, यूयं दासान् प्रति न्याय्यं यथार्थञ्चाचरणं कुरुध्वं युष्माकमप्येकोऽधिपतिः स्वर्गे विद्यत इति जानीत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 অপৰঞ্চ হে অধিপতযঃ, যূযং দাসান্ প্ৰতি ন্যায্যং যথাৰ্থঞ্চাচৰণং কুৰুধ্ৱং যুষ্মাকমপ্যেকোঽধিপতিঃ স্ৱৰ্গে ৱিদ্যত ইতি জানীত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 অপরঞ্চ হে অধিপতযঃ, যূযং দাসান্ প্রতি ন্যায্যং যথার্থঞ্চাচরণং কুরুধ্ৱং যুষ্মাকমপ্যেকোঽধিপতিঃ স্ৱর্গে ৱিদ্যত ইতি জানীত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 အပရဉ္စ ဟေ အဓိပတယး, ယူယံ ဒါသာန် ပြတိ နျာယျံ ယထာရ္ထဉ္စာစရဏံ ကုရုဓွံ ယုၐ္မာကမပျေကော'ဓိပတိး သွရ္ဂေ ဝိဒျတ ဣတိ ဇာနီတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

1 અપરઞ્ચ હે અધિપતયઃ, યૂયં દાસાન્ પ્રતિ ન્યાય્યં યથાર્થઞ્ચાચરણં કુરુધ્વં યુષ્માકમપ્યેકોઽધિપતિઃ સ્વર્ગે વિદ્યત ઇતિ જાનીત|

अध्यायं द्रष्टव्यम् प्रतिलिपि




कुलुस्सियों 4:1
22 अन्तरसन्दर्भाः  

yUyamapi mama drAkSAkSEtraM yAta, yuSmabhyamahaM yOgyabhRtiM dAsyAmi, tatastE vavrajuH|


atha sa rAjatvapadaM prApyAgatavAn EkaikO janO bANijyEna kiM labdhavAn iti jnjAtuM yESu dAsESu mudrA arpayat tAn AhUyAnEtum AdidEza|


yO dayAM nAcarati tasya vicArO nirddayEna kAriSyatE, kintu dayA vicAram abhibhaviSyati|


pazyata yaiH kRSIvalai ryuSmAkaM zasyAni chinnAni tEbhyO yuSmAbhi ryad vEtanaM chinnaM tad uccai rdhvaniM karOti tESAM zasyacchEdakAnAm ArttarAvaH sEnApatEH paramEzvarasya karNakuharaM praviSTaH|


tE mESazAvakEna sArddhaM yOtsyanti, kintu mESazAvakastAn jESyati yataH sa prabhUnAM prabhU rAjnjAM rAjA cAsti tasya sagginO 'pyAhUtA abhirucitA vizvAsyAzca|


aparaM tasya paricchada urasi ca rAjnjAM rAjA prabhUnAM prabhuzcEti nAma nikhitamasti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्