Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




कुलुस्सियों 3:20 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 hE bAlAH, yUyaM sarvvaviSayE pitrOrAjnjAgrAhiNO bhavata yatastadEva prabhOH santOSajanakaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 हे बालाः, यूयं सर्व्वविषये पित्रोराज्ञाग्राहिणो भवत यतस्तदेव प्रभोः सन्तोषजनकं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 হে বালাঃ, যূযং সৰ্ৱ্ৱৱিষযে পিত্ৰোৰাজ্ঞাগ্ৰাহিণো ভৱত যতস্তদেৱ প্ৰভোঃ সন্তোষজনকং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 হে বালাঃ, যূযং সর্ৱ্ৱৱিষযে পিত্রোরাজ্ঞাগ্রাহিণো ভৱত যতস্তদেৱ প্রভোঃ সন্তোষজনকং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 ဟေ ဗာလား, ယူယံ သရွွဝိၐယေ ပိတြောရာဇ္ဉာဂြာဟိဏော ဘဝတ ယတသ္တဒေဝ ပြဘေား သန္တောၐဇနကံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

20 હે બાલાઃ, યૂયં સર્વ્વવિષયે પિત્રોરાજ્ઞાગ્રાહિણો ભવત યતસ્તદેવ પ્રભોઃ સન્તોષજનકં|

अध्यायं द्रष्टव्यम् प्रतिलिपि




कुलुस्सियों 3:20
23 अन्तरसन्दर्भाः  

nijapitarau saMmanyasva, svasamIpavAsini svavat prEma kuru|


ataH samiti ryadvat khrISTasya vazIbhUtA tadvad yOSidbhirapi svasvasvAminO vazatA svIkarttavyA|


kintu mama kasyApyabhAvO nAsti sarvvaM pracuram AstE yata Izvarasya grAhyaM tuSTijanakaM sugandhinaivEdyasvarUpaM yuSmAkaM dAnaM ipAphraditAd gRhItvAhaM paritRptO'smi|


prabhO ryOgyaM sarvvathA santOSajanakanjcAcAraM kuryyAtArthata IzvarajnjAnE varddhamAnAH sarvvasatkarmmarUpaM phalaM phalEta,


hE dAsAH, yUyaM sarvvaviSaya aihikaprabhUnAm AjnjAgrAhiNO bhavata dRSTigOcarIyasEvayA mAnavEbhyO rOcituM mA yatadhvaM kintu saralAntaHkaraNaiH prabhO rbhAीtyA kAryyaM kurudhvaM|


dAsAzca yat svaprabhUnAM nighnAH sarvvaviSayE tuSTijanakAzca bhavEyuH pratyuttaraM na kuryyuH


nijAbhimatasAdhanAya sarvvasmin satkarmmaNi yuSmAn siddhAn karOtu, tasya dRSTau ca yadyat tuSTijanakaM tadEva yuSmAkaM madhyE yIzunA khrISTEna sAdhayatu| tasmai mahimA sarvvadA bhUyAt| AmEn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्