Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




कुलुस्सियों 3:10 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 svasraSTuH pratimUrtyA tattvajnjAnAya nUtanIkRtaM navInapuruSaM parihitavantazca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 स्वस्रष्टुः प्रतिमूर्त्या तत्त्वज्ञानाय नूतनीकृतं नवीनपुरुषं परिहितवन्तश्च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 স্ৱস্ৰষ্টুঃ প্ৰতিমূৰ্ত্যা তত্ত্ৱজ্ঞানায নূতনীকৃতং নৱীনপুৰুষং পৰিহিতৱন্তশ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 স্ৱস্রষ্টুঃ প্রতিমূর্ত্যা তত্ত্ৱজ্ঞানায নূতনীকৃতং নৱীনপুরুষং পরিহিতৱন্তশ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 သွသြၐ္ဋုး ပြတိမူရ္တျာ တတ္တွဇ္ဉာနာယ နူတနီကၖတံ နဝီနပုရုၐံ ပရိဟိတဝန္တၑ္စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

10 સ્વસ્રષ્ટુઃ પ્રતિમૂર્ત્યા તત્ત્વજ્ઞાનાય નૂતનીકૃતં નવીનપુરુષં પરિહિતવન્તશ્ચ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




कुलुस्सियों 3:10
33 अन्तरसन्दर्भाः  

yastvam advitIyaH satya IzvarastvayA prEritazca yIzuH khrISTa EtayOrubhayOH paricayE prAptE'nantAyu rbhavati|


aparaM yUyaM sAMsArikA iva mAcarata, kintu svaM svaM svabhAvaM parAvartya nUtanAcAriNO bhavata, tata Izvarasya nidEzaH kIdRg uttamO grahaNIyaH sampUrNazcEti yuSmAbhiranubhAviSyatE|


bahutarA yAminI gatA prabhAtaM sannidhiM prAptaM tasmAt tAmasIyAH kriyAH parityajyAsmAbhi rvAsarIyA sajjA paridhAtavyA|


yUyaM prabhuyIzukhrISTarUpaM paricchadaM paridhaddhvaM sukhAbhilASapUraNAya zArIrikAcaraNaM mAcarata|


tatO yathA pituH parAkramENa zmazAnAt khrISTa utthApitastathA vayamapi yat nUtanajIvina ivAcarAmastadarthaM majjanEna tEna sArddhaM mRtyurUpE zmazAnE saMsthApitAH|


yata IzvarO bahubhrAtRNAM madhyE svaputraM jyESThaM karttum icchan yAn pUrvvaM lakSyIkRtavAn tAn tasya pratimUrtyAH sAdRzyaprAptyarthaM nyayuMkta|


vayanjca sarvvE'nAcchAditEnAsyEna prabhOstEjasaH pratibimbaM gRhlanta AtmasvarUpENa prabhunA rUpAntarIkRtA varddhamAnatEjOyuktAM tAmEva pratimUrttiM prApnumaH|


tatO hEtO rvayaM na klAmyAmaH kintu bAhyapuruSO yadyapi kSIyatE tathApyAntarikaH puruSO dinE dinE nUtanAyatE|


ya IzvarO madhyEtimiraM prabhAM dIpanAyAdizat sa yIzukhrISTasyAsya IzvarIyatEjasO jnjAnaprabhAyA udayArtham asmAkam antaHkaraNESu dIpitavAn|


kEnacit khrISTa AzritE nUtanA sRSTi rbhavati purAtanAni lupyantE pazya nikhilAni navInAni bhavanti|


yUyaM yAvantO lOkAH khrISTE majjitA abhavata sarvvE khrISTaM parihitavantaH|


khrISTE yIzau tvakchEdAtvakchEdayOH kimapi guNaM nAsti kintu navInA sRSTirEva guNayuktA|


yatO vayaM tasya kAryyaM prAg IzvarENa nirUpitAbhiH satkriyAbhiH kAlayApanAya khrISTE yIzau tEna mRSTAzca|


yataH sa sandhiM vidhAya tau dvau svasmin EkaM nutanaM mAnavaM karttuM


ataEva yUyam Izvarasya manObhilaSitAH pavitrAH priyAzca lOkA iva snEhayuktAm anukampAM hitaiSitAM namratAM titikSAM sahiSNutAnjca paridhaddhvaM|


asmAsu yadyat saujanyaM vidyatE tat sarvvaM khrISTaM yIzuM yat prati bhavatIti jnjAnAya tava vizvAsamUlikA dAnazIlatA yat saphalA bhavEt tadaham icchAmi|


svamanObhirIzvarasya putraM punaH kruzE ghnanti lajjAspadaM kurvvatE ca tarhi manaHparAvarttanAya punastAn navInIkarttuM kO'pi na zaknOti|


vayaM taM jAnIma iti tadIyAjnjApAlanEnAvagacchAmaH|


yaH kazcit tasya vAkyaM pAlayati tasmin Izvarasya prEma satyarUpENa sidhyati vayaM tasmin varttAmahE tad EtEnAvagacchAmaH|


aparaM siMhAsanOpaviSTO janO'vadat pazyAhaM sarvvANi nUtanIkarOmi| punaravadat likha yata imAni vAkyAni satyAni vizvAsyAni ca santi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्