Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




कुलुस्सियों 2:14 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 yacca daNPAjnjArUpaM RNapatram asmAkaM viruddham AsIt tat pramArjjitavAn zalAkAbhiH kruzE baddhvA dUrIkRtavAMzca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 यच्च दण्डाज्ञारूपं ऋणपत्रम् अस्माकं विरुद्धम् आसीत् तत् प्रमार्ज्जितवान् शलाकाभिः क्रुशे बद्ध्वा दूरीकृतवांश्च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 যচ্চ দণ্ডাজ্ঞাৰূপং ঋণপত্ৰম্ অস্মাকং ৱিৰুদ্ধম্ আসীৎ তৎ প্ৰমাৰ্জ্জিতৱান্ শলাকাভিঃ ক্ৰুশে বদ্ধ্ৱা দূৰীকৃতৱাংশ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 যচ্চ দণ্ডাজ্ঞারূপং ঋণপত্রম্ অস্মাকং ৱিরুদ্ধম্ আসীৎ তৎ প্রমার্জ্জিতৱান্ শলাকাভিঃ ক্রুশে বদ্ধ্ৱা দূরীকৃতৱাংশ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ယစ္စ ဒဏ္ဍာဇ္ဉာရူပံ ၒဏပတြမ် အသ္မာကံ ဝိရုဒ္ဓမ် အာသီတ် တတ် ပြမာရ္ဇ္ဇိတဝါန် ၑလာကာဘိး ကြုၑေ ဗဒ္ဓွာ ဒူရီကၖတဝါံၑ္စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

14 યચ્ચ દણ્ડાજ્ઞારૂપં ઋણપત્રમ્ અસ્માકં વિરુદ્ધમ્ આસીત્ તત્ પ્રમાર્જ્જિતવાન્ શલાકાભિઃ ક્રુશે બદ્ધ્વા દૂરીકૃતવાંશ્ચ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




कुलुस्सियों 2:14
21 अन्तरसन्दर्भाः  

tasya jAyA dvAvimau nirdOSau prabhOH sarvvAjnjA vyavasthAzca saMmanya IzvaradRSTau dhArmmikAvAstAm|


ataH svESAM pApamOcanArthaM khEdaM kRtvA manAMsi parivarttayadhvaM, tasmAd IzvarAt sAntvanAprAptEH samaya upasthAsyati;


yadi yUyaM khrISTEna sArddhaM saMsArasya varNamAlAyai mRtA abhavata tarhi yaiै rdravyai rbhOgEna kSayaM gantavyaM


vidharmmasya nigUPhO guNa idAnImapi phalati kintu yastaM nivArayati sO'dyApi dUrIkRtO nAbhavat|


anEnAgravarttinO vidhE durbbalatAyA niSphalatAyAzca hEtOrarthatO vyavasthayA kimapi siddhaM na jAtamitihEtOstasya lOpO bhavati|


anEna taM niyamaM nUtanaM gaditvA sa prathamaM niyamaM purAtanIkRtavAn; yacca purAtanaM jIrNAnjca jAtaM tasya lOpO nikaTO 'bhavat|


vayaM yat pApEbhyO nivRtya dharmmArthaM jIvAmastadarthaM sa svazarIrENAsmAkaM pApAni kruza UPhavAn tasya prahArai ryUyaM svasthA abhavata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्