Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




कुलुस्सियों 1:7 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 asmAkaM priyaH sahadAsO yuSmAkaM kRtE ca khrISTasya vizvastaparicArakO ya ipaphrAstad vAkyaM

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 अस्माकं प्रियः सहदासो युष्माकं कृते च ख्रीष्टस्य विश्वस्तपरिचारको य इपफ्रास्तद् वाक्यं

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 অস্মাকং প্ৰিযঃ সহদাসো যুষ্মাকং কৃতে চ খ্ৰীষ্টস্য ৱিশ্ৱস্তপৰিচাৰকো য ইপফ্ৰাস্তদ্ ৱাক্যং

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 অস্মাকং প্রিযঃ সহদাসো যুষ্মাকং কৃতে চ খ্রীষ্টস্য ৱিশ্ৱস্তপরিচারকো য ইপফ্রাস্তদ্ ৱাক্যং

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 အသ္မာကံ ပြိယး သဟဒါသော ယုၐ္မာကံ ကၖတေ စ ခြီၐ္ဋသျ ဝိၑွသ္တပရိစာရကော ယ ဣပဖြာသ္တဒ် ဝါကျံ

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

7 અસ્માકં પ્રિયઃ સહદાસો યુષ્માકં કૃતે ચ ખ્રીષ્ટસ્ય વિશ્વસ્તપરિચારકો ય ઇપફ્રાસ્તદ્ વાક્યં

अध्यायं द्रष्टव्यम् प्रतिलिपि




कुलुस्सियों 1:7
19 अन्तरसन्दर्भाः  

tadA tasya sahadAsastatpAdayOH patitvA vinIya babhASE, tvayA dhairyyE kRtE mayA sarvvaM parizOdhiSyatE|


prabhu rnijaparivArAn yathAkAlaM bhOjayituM yaM dAsam adhyakSIkRtya sthApayati, tAdRzO vizvAsyO dhImAn dAsaH kaH?


tadAnIM tasya prabhustamuvAca, hE uttama vizvAsya dAsa, tvaM dhanyOsi, stOkEna vizvAsyO jAtaH, tasmAt tvAM bahuvittAdhipaM karOmi, tvaM svaprabhOH sukhasya bhAgI bhava|


ityarthaM sarvvESu dharmmasamAjESu sarvvatra khrISTadharmmayOgyA yE vidhayO mayOpadizyantE tAn yO yuSmAn smArayiSyatyEvambhUtaM prabhOH kRtE priyaM vizvAsinanjca madIyatanayaM tImathiyaM yuSmAkaM samIpaM prESitavAnahaM|


kinjca dhanAdhyakSENa vizvasanIyEna bhavitavyamEtadEva lOkai ryAcyatE|


aparam akRtavivAhAn janAn prati prabhOH kO'pyAdEzO mayA na labdhaH kintu prabhOranukampayA vizvAsyO bhUtO'haM yad bhadraM manyE tad vadAmi|


tE kiM khrISTasya paricArakAH? ahaM tEbhyO'pi tasya mahAparicArakaH; kintu nirbbOdha iva bhASE, tEbhyO'pyahaM bahuparizramE bahuprahArE bahuvAraM kArAyAM bahuvAraM prANanAzasaMzayE ca patitavAn|


yUyam IzvarAd bhItAH santa anyE'parESAM vazIbhUtA bhavata|


aparaM ya ipAphradItO mama bhrAtA karmmayuddhAbhyAM mama sahAyazca yuSmAkaM dUtO madIyOpakArAya pratinidhizcAsti yuSmatsamIpE tasya prESaNam Avazyakam amanyE|


khrISTasya dAsO yO yuSmaddEzIya ipaphrAH sa yuSmAn namaskAraM jnjApayati yUyanjcEzvarasya sarvvasmin manO'bhilASE yat siddhAH pUrNAzca bhavEta tadarthaM sa nityaM prArthanayA yuSmAkaM kRtE yatatE|


mama yA dazAkti tAM tukhikanAmA prabhau priyO mama bhrAtA vizvasanIyaH paricArakaH sahadAsazca yuSmAn jnjApayiSyati|


tam OnISimanAmAnanjca yuSmaddEzIyaM vizvastaM priyanjca bhrAtaraM prESitavAn tau yuSmAn atratyAM sarvvavArttAM jnjApayiSyataH|


EtAni vAkyAni yadi tvaM bhrAtRn jnjApayEstarhi yIzukhrISTasyOttamH paricArakO bhaviSyasi yO vizvAsO hitOpadEzazca tvayA gRhItastadIyavAkyairApyAyiSyasE ca|


aparaM bahubhiH sAkSibhiH pramANIkRtAM yAM zikSAM zrutavAnasi tAM vizvAsyESu parasmai zikSAdAnE nipuNESu ca lOkESu samarpaya|


atO hEtOH sa yathA kRpAvAn prajAnAM pApazOdhanArtham IzvarOddEzyaviSayE vizvAsyO mahAyAjakO bhavEt tadarthaM sarvvaviSayE svabhrAtRNAM sadRzIbhavanaM tasyOcitam AsIt|


mUsA yadvat tasya sarvvaparivAramadhyE vizvAsya AsIt, tadvat ayamapi svaniyOjakasya samIpE vizvAsyO bhavati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्