Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




कुलुस्सियों 1:22 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 yataH sa svasammukhE pavitrAn niSkalagkAn anindanIyAMzca yuSmAn sthApayitum icchati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 यतः स स्वसम्मुखे पवित्रान् निष्कलङ्कान् अनिन्दनीयांश्च युष्मान् स्थापयितुम् इच्छति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 যতঃ স স্ৱসম্মুখে পৱিত্ৰান্ নিষ্কলঙ্কান্ অনিন্দনীযাংশ্চ যুষ্মান্ স্থাপযিতুম্ ইচ্ছতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 যতঃ স স্ৱসম্মুখে পৱিত্রান্ নিষ্কলঙ্কান্ অনিন্দনীযাংশ্চ যুষ্মান্ স্থাপযিতুম্ ইচ্ছতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 ယတး သ သွသမ္မုခေ ပဝိတြာန် နိၐ္ကလင်္ကာန် အနိန္ဒနီယာံၑ္စ ယုၐ္မာန် သ္ထာပယိတုမ် ဣစ္ဆတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

22 યતઃ સ સ્વસમ્મુખે પવિત્રાન્ નિષ્કલઙ્કાન્ અનિન્દનીયાંશ્ચ યુષ્માન્ સ્થાપયિતુમ્ ઇચ્છતિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




कुलुस्सियों 1:22
21 अन्तरसन्दर्भाः  

hE mama bhrAtRgaNa, IzvaranimittaM yadasmAkaM phalaM jAyatE tadarthaM zmazAnAd utthApitEna puruSENa saha yuSmAkaM vivAhO yad bhavEt tadarthaM khrISTasya zarIrENa yUyaM vyavasthAM prati mRtavantaH|


IzvarE mamAsaktatvAd ahaM yuSmAnadhi tapE yasmAt satIM kanyAmiva yuSmAn Ekasmin varE'rthataH khrISTE samarpayitum ahaM vAgdAnam akArSaM|


prabhu ryIzu ryEnOtthApitaH sa yIzunAsmAnapyutthApayiSyati yuSmAbhiH sArddhaM svasamIpa upasthApayiSyati ca, vayam Etat jAnImaH|


sarvvanjcaitad Izvarasya karmma yatO yIzukhrISTEna sa EvAsmAn svEna sArddhaM saMhitavAn sandhAnasambandhIyAM paricaryyAm asmAsu samarpitavAMzca|


vayaM yat tasya samakSaM prEmnA pavitrA niSkalagkAzca bhavAmastadarthaM sa jagataH sRSTE pUrvvaM tEnAsmAn abhirOcitavAn, nijAbhilaSitAnurOdhAcca


aparaM tilakavalyAdivihInAM pavitrAM niSkalagkAnjca tAM samitiM tEjasvinIM kRtvA svahastE samarpayitunjcAbhilaSitavAn|


tasmAd vayaM tamEva ghOSayantO yad EkaikaM mAnavaM siddhIbhUtaM khrISTE sthApayEma tadarthamEkaikaM mAnavaM prabOdhayAmaH pUrNajnjAnEna caikaikaM mAnavaM upadizAmaH|


yataH sa yathAsmAn sarvvasmAd adharmmAt mOcayitvA nijAdhikArasvarUpaM satkarmmasUtsukam EkaM prajAvargaM pAvayEt tadartham asmAkaM kRtE AtmadAnaM kRtavAn|


tEna manO'bhilASENa ca vayaM yIzukhrISTasyaikakRtvaH svazarIrOtsargAt pavitrIkRtA abhavAma|


yataH sO'smadarthaM tiraskariNyArthataH svazarIrENa navInaM jIvanayuktanjcaikaM panthAnaM nirmmitavAn,


nijAbhimatasAdhanAya sarvvasmin satkarmmaNi yuSmAn siddhAn karOtu, tasya dRSTau ca yadyat tuSTijanakaM tadEva yuSmAkaM madhyE yIzunA khrISTEna sAdhayatu| tasmai mahimA sarvvadA bhUyAt| AmEn|


yasmAd Izvarasya sannidhim asmAn AnEtum adhArmmikANAM vinimayEna dhArmmikaH khrISTO 'pyEkakRtvaH pApAnAM daNPaM bhuktavAn, sa ca zarIrasambandhE mAritaH kintvAtmanaH sambandhE puna rjIvitO 'bhavat|


ataEva hE priyatamAH, tAni pratIkSamANA yUyaM niSkalagkA aninditAzca bhUtvA yat zAntyAzritAstiSThathaitasmin yatadhvaM|


aparanjca yuSmAn skhalanAd rakSitum ullAsEna svIyatEjasaH sAkSAt nirddOSAn sthApayitunjca samarthO


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्