Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 9:38 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

38 lOdnagaraM yAphOnagarasya samIpasthaM tasmAttatra pitara AstE, iti vArttAM zrutvA tUrNaM tasyAgamanArthaM tasmin vinayamuktvA ziSyagaNO dvau manujau prESitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

38 लोद्नगरं याफोनगरस्य समीपस्थं तस्मात्तत्र पितर आस्ते, इति वार्त्तां श्रुत्वा तूर्णं तस्यागमनार्थं तस्मिन् विनयमुक्त्वा शिष्यगणो द्वौ मनुजौ प्रेषितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

38 লোদ্নগৰং যাফোনগৰস্য সমীপস্থং তস্মাত্তত্ৰ পিতৰ আস্তে, ইতি ৱাৰ্ত্তাং শ্ৰুৎৱা তূৰ্ণং তস্যাগমনাৰ্থং তস্মিন্ ৱিনযমুক্ত্ৱা শিষ্যগণো দ্ৱৌ মনুজৌ প্ৰেষিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

38 লোদ্নগরং যাফোনগরস্য সমীপস্থং তস্মাত্তত্র পিতর আস্তে, ইতি ৱার্ত্তাং শ্রুৎৱা তূর্ণং তস্যাগমনার্থং তস্মিন্ ৱিনযমুক্ত্ৱা শিষ্যগণো দ্ৱৌ মনুজৌ প্রেষিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

38 လောဒ္နဂရံ ယာဖောနဂရသျ သမီပသ္ထံ တသ္မာတ္တတြ ပိတရ အာသ္တေ, ဣတိ ဝါရ္တ္တာံ ၑြုတွာ တူရ္ဏံ တသျာဂမနာရ္ထံ တသ္မိန် ဝိနယမုက္တွာ ၑိၐျဂဏော ဒွေါ် မနုဇော် ပြေၐိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

38 લોદ્નગરં યાફોનગરસ્ય સમીપસ્થં તસ્માત્તત્ર પિતર આસ્તે, ઇતિ વાર્ત્તાં શ્રુત્વા તૂર્ણં તસ્યાગમનાર્થં તસ્મિન્ વિનયમુક્ત્વા શિષ્યગણો દ્વૌ મનુજૌ પ્રેષિતવાન્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 9:38
15 अन्तरसन्दर्भाः  

idAnIM yAphOnagaraM prati lOkAn prESya samudratIrE zimOnnAmnazcarmmakArasya gRhE pravAsakArI pitaranAmnA vikhyAtO yaH zimOn tam AhvAyaya;


sakalamEtaM vRttAntaM vijnjApya yAphOnagaraM tAn prAhiNOt|


sOsmAkaM nikaTE kathAmEtAm akathayat EkadA dUta EkaH pratyakSIbhUya mama gRhamadhyE tiSTan mAmityAjnjApitavAn, yAphOnagaraM prati lOkAn prahitya pitaranAmnA vikhyAtaM zimOnam AhUyaya;


tatastau maNPalIsthalOkaiH sabhAM kRtvA saMvatsaramEkaM yAvad bahulOkAn upAdizatAM; tasmin AntiyakhiyAnagarE ziSyAH prathamaM khrISTIyanAmnA vikhyAtA abhavan|


yAphOnagara EkadAhaM prArthayamAnO mUrcchitaH san darzanEna caturSu kONESu lambanamAnaM vRhadvastramiva pAtramEkam AkAzadavaruhya mannikaTam Agacchad apazyam|


tataH paraM zaulaH ziSyaiH saha katipayadivasAn tasmin dammESakanagarE sthitvA'vilambaM


tataH paraM pitaraH sthAnE sthAnE bhramitvA zESE lOdnagaranivAsipavitralOkAnAM samIpE sthitavAn|


aparanjca bhikSAdAnAdiSu nAnakriyAsu nityaM pravRttA yA yAphOnagaranivAsinI TAbithAnAmA ziSyA yAM darkkAM arthAd hariNImayuktvA Ahvayan sA nArI


ESA kathA samastayAphOnagaraM vyAptA tasmAd anEkE lOkAH prabhau vyazvasan|


aparanjca pitarastadyAphOnagarIyasya kasyacit zimOnnAmnazcarmmakArasya gRhE bahudinAni nyavasat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्