Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 9:27 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 EtasmAd barNabbAstaM gRhItvA prEritAnAM samIpamAnIya mArgamadhyE prabhuH kathaM tasmai darzanaM dattavAn yAH kathAzca kathitavAn sa ca yathAkSObhaH san dammESaknagarE yIzO rnAma prAcArayat EtAn sarvvavRttAntAn tAn jnjApitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

27 एतस्माद् बर्णब्बास्तं गृहीत्वा प्रेरितानां समीपमानीय मार्गमध्ये प्रभुः कथं तस्मै दर्शनं दत्तवान् याः कथाश्च कथितवान् स च यथाक्षोभः सन् दम्मेषक्नगरे यीशो र्नाम प्राचारयत् एतान् सर्व्ववृत्तान्तान् तान् ज्ञापितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 এতস্মাদ্ বৰ্ণব্বাস্তং গৃহীৎৱা প্ৰেৰিতানাং সমীপমানীয মাৰ্গমধ্যে প্ৰভুঃ কথং তস্মৈ দৰ্শনং দত্তৱান্ যাঃ কথাশ্চ কথিতৱান্ স চ যথাক্ষোভঃ সন্ দম্মেষক্নগৰে যীশো ৰ্নাম প্ৰাচাৰযৎ এতান্ সৰ্ৱ্ৱৱৃত্তান্তান্ তান্ জ্ঞাপিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 এতস্মাদ্ বর্ণব্বাস্তং গৃহীৎৱা প্রেরিতানাং সমীপমানীয মার্গমধ্যে প্রভুঃ কথং তস্মৈ দর্শনং দত্তৱান্ যাঃ কথাশ্চ কথিতৱান্ স চ যথাক্ষোভঃ সন্ দম্মেষক্নগরে যীশো র্নাম প্রাচারযৎ এতান্ সর্ৱ্ৱৱৃত্তান্তান্ তান্ জ্ঞাপিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 ဧတသ္မာဒ် ဗရ္ဏဗ္ဗာသ္တံ ဂၖဟီတွာ ပြေရိတာနာံ သမီပမာနီယ မာရ္ဂမဓျေ ပြဘုး ကထံ တသ္မဲ ဒရ္ၑနံ ဒတ္တဝါန် ယား ကထာၑ္စ ကထိတဝါန် သ စ ယထာက္ၐောဘး သန် ဒမ္မေၐက္နဂရေ ယီၑော ရ္နာမ ပြာစာရယတ် ဧတာန် သရွွဝၖတ္တာန္တာန် တာန် ဇ္ဉာပိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

27 એતસ્માદ્ બર્ણબ્બાસ્તં ગૃહીત્વા પ્રેરિતાનાં સમીપમાનીય માર્ગમધ્યે પ્રભુઃ કથં તસ્મૈ દર્શનં દત્તવાન્ યાઃ કથાશ્ચ કથિતવાન્ સ ચ યથાક્ષોભઃ સન્ દમ્મેષક્નગરે યીશો ર્નામ પ્રાચારયત્ એતાન્ સર્વ્વવૃત્તાન્તાન્ તાન્ જ્ઞાપિતવાન્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 9:27
20 अन्तरसन्दर्भाः  

iti vArttAyAM yirUzAlamasthamaNPalIyalOkAnAM karNagOcarIbhUtAyAm AntiyakhiyAnagaraM gantu tE barNabbAM prairayan|


zESE zaulaM mRgayituM barNabbAstArSanagaraM prasthitavAn| tatra tasyOddEzaM prApya tam AntiyakhiyAnagaram Anayat;


tadA hErOd Izvarasya sammAnaM nAkarOt; tasmAddhEtOH paramEzvarasya dUtO haThAt taM prAharat tEnaiva sa kITaiH kSINaH san prANAn ajahAt| kintvIzvarasya kathA dEzaM vyApya prabalAbhavat| tataH paraM barNabbAzaulau yasya karmmaNO bhAraM prApnutAM tAbhyAM tasmin sampAditE sati mArkanAmnA vikhyAtO yO yOhan taM sagginaM kRtvA yirUzAlamnagarAt pratyAgatau|


tE yadOpavAsaM kRtvEzvaram asEvanta tasmin samayE pavitra AtmA kathitavAn ahaM yasmin karmmaNi barNabbAzailau niyuktavAn tatkarmma karttuM tau pRthak kuruta|


paulabarNabbau taiH saha bahUn vicArAn vivAdAMzca kRtavantau, tatO maNPalIyanOkA EtasyAH kathAyAstattvaM jnjAtuM yirUzAlamnagarasthAn prEritAn prAcInAMzca prati paulabarNabbAprabhRtIn katipayajanAn prESayituM nizcayaM kRtavantaH|


tadA pitarayOhanOrEtAdRzIm akSEbhatAM dRSTvA tAvavidvAMsau nIcalOkAviti buddhvA Azcaryyam amanyanta tau ca yIzOH sagginau jAtAviti jnjAtum azaknuvan|


vizESataH kuprOpadvIpIyO yOsinAmakO lEvivaMzajAta EkO janO bhUmyadhikArI, yaM prEritA barNabbA arthAt sAntvanAdAyaka ityuktvA samAhUyan,


tatO 'naniyO gatvA gRhaM pravizya tasya gAtrE hastArpraNaM kRtvA kathitavAn, hE bhrAtaH zaula tvaM yathA dRSTiM prApnOSi pavitrENAtmanA paripUrNO bhavasi ca, tadarthaM tavAgamanakAlE yaH prabhuyIzustubhyaM darzanam adadAt sa mAM prESitavAn|


tasmAd anyadEzIyalOkaiH sArddhaM vivAdasyOpasthitatvAt tE taM hantum acESTanta|


sarvvazESE'kAlajAtatulyO yO'haM, sO'hamapi tasya darzanaM prAptavAn|


sAMsArikazramasya parityAgAt kiM kEvalamahaM barNabbAzca nivAritau?


tatO'parE sarvvE yihUdinO'pi tEna sArddhaM kapaTAcAram akurvvan barNabbA api tESAM kApaTyEna vipathagAmyabhavat|


atO mahyaM dattam anugrahaM pratijnjAya stambhA iva gaNitA yE yAkUb kaiphA yOhan caitE sahAyatAsUcakaM dakSiNahastagrahaMNa vidhAya mAM barNabbAnjca jagaduH, yuvAM bhinnajAtIyAnAM sannidhiM gacchataM vayaM chinnatvacA sannidhiM gacchAmaH,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्