Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 8:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 kintu zaulO gRhE gRhE bhramitvA striyaH puruSAMzca dhRtvA kArAyAM baddhvA maNPalyA mahOtpAtaM kRtavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 किन्तु शौलो गृहे गृहे भ्रमित्वा स्त्रियः पुरुषांश्च धृत्वा कारायां बद्ध्वा मण्डल्या महोत्पातं कृतवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 কিন্তু শৌলো গৃহে গৃহে ভ্ৰমিৎৱা স্ত্ৰিযঃ পুৰুষাংশ্চ ধৃৎৱা কাৰাযাং বদ্ধ্ৱা মণ্ডল্যা মহোৎপাতং কৃতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 কিন্তু শৌলো গৃহে গৃহে ভ্রমিৎৱা স্ত্রিযঃ পুরুষাংশ্চ ধৃৎৱা কারাযাং বদ্ধ্ৱা মণ্ডল্যা মহোৎপাতং কৃতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ကိန္တု ၑော်လော ဂၖဟေ ဂၖဟေ ဘြမိတွာ သ္တြိယး ပုရုၐာံၑ္စ ဓၖတွာ ကာရာယာံ ဗဒ္ဓွာ မဏ္ဍလျာ မဟောတ္ပာတံ ကၖတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

3 કિન્તુ શૌલો ગૃહે ગૃહે ભ્રમિત્વા સ્ત્રિયઃ પુરુષાંશ્ચ ધૃત્વા કારાયાં બદ્ધ્વા મણ્ડલ્યા મહોત્પાતં કૃતવાન્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 8:3
13 अन्तरसन्दर्भाः  

tataH svESAM lAbhasya pratyAzA viphalA jAtEti vilOkya tasyAH prabhavaH paulaM sIlanjca dhRtvAkRSya vicArasthAnE'dhipatInAM samIpam Anayan|


tatOhaM pratyavAdiSam hE prabhO pratibhajanabhavanaM tvayi vizvAsinO lOkAn baddhvA prahRtavAn,


pazcAt taM nagarAd bahiH kRtvA prastarairAghnan sAkSiNO lAkAH zaulanAmnO yUnazcaraNasannidhau nijavastrANi sthApitavantaH|


anyacca bhaktalOkAstaM stiphAnaM zmazAnE sthApayitvA bahu vyalapan|


tasmAt sarvvE zrOtArazcamatkRtya kathitavantO yO yirUzAlamnagara EtannAmnA prArthayitRlOkAn vinAzitavAn Evam EtAdRzalOkAn baddhvA pradhAnayAjakanikaTaM nayatItyAzayA EtatsthAnamapyAgacchat saEva kimayaM na bhavati?


Izvarasya samitiM prati daurAtmyAcaraNAd ahaM prEritanAma dharttum ayOgyastasmAt prEritAnAM madhyE kSudratamazcAsmi|


purA yihUdimatAcArI yadAham AsaM tadA yAdRzam AcaraNam akaravam Izvarasya samitiM pratyatIvOpadravaM kurvvan yAdRk tAM vyanAzayaM tadavazyaM zrutaM yuSmAbhiH|


dharmmOtsAhakAraNAt samitErupadravakArI vyavasthAtO labhyE puNyE cAnindanIyaH|


yataH purA nindaka upadrAvI hiMsakazca bhUtvApyahaM tEna vizvAsyO 'manyE paricArakatvE nyayujyE ca| tad avizvAsAcaraNam ajnjAnEna mayA kRtamiti hEtOrahaM tEnAnukampitO'bhavaM|


dhanavanta Eva kiM yuSmAn nOpadravanti balAcca vicArAsanAnAM samIpaM na nayanti?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्