Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 7:59 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

59 anantaraM hE prabhO yIzE madIyamAtmAnaM gRhANa stiphAnasyEti prArthanavAkyavadanasamayE tE taM prastarairAghnan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

59 अनन्तरं हे प्रभो यीशे मदीयमात्मानं गृहाण स्तिफानस्येति प्रार्थनवाक्यवदनसमये ते तं प्रस्तरैराघ्नन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

59 অনন্তৰং হে প্ৰভো যীশে মদীযমাত্মানং গৃহাণ স্তিফানস্যেতি প্ৰাৰ্থনৱাক্যৱদনসমযে তে তং প্ৰস্তৰৈৰাঘ্নন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

59 অনন্তরং হে প্রভো যীশে মদীযমাত্মানং গৃহাণ স্তিফানস্যেতি প্রার্থনৱাক্যৱদনসমযে তে তং প্রস্তরৈরাঘ্নন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

59 အနန္တရံ ဟေ ပြဘော ယီၑေ မဒီယမာတ္မာနံ ဂၖဟာဏ သ္တိဖာနသျေတိ ပြာရ္ထနဝါကျဝဒနသမယေ တေ တံ ပြသ္တရဲရာဃ္နန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

59 અનન્તરં હે પ્રભો યીશે મદીયમાત્માનં ગૃહાણ સ્તિફાનસ્યેતિ પ્રાર્થનવાક્યવદનસમયે તે તં પ્રસ્તરૈરાઘ્નન્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 7:59
12 अन्तरसन्दर्भाः  

tatO yIzuruccairuvAca, hE pita rmamAtmAnaM tava karE samarpayE, ityuktvA sa prANAn jahau|


kintu yaH paramEzasya nAmni samprArthayiSyatE| saEva manujO nUnaM paritrAtO bhaviSyati||


ataEva kutO vilambasE? prabhO rnAmnA prArthya nijapApaprakSAlanArthaM majjanAya samuttiSTha|


atra sthAnE ca yE lOkAstava nAmni prArthayanti tAnapi baddhuM sa pradhAnayAjakEbhyaH zaktiM prAptavAn, imAM kathAm aham anEkESAM mukhEbhyaH zrutavAn|


tasmAt sarvvE zrOtArazcamatkRtya kathitavantO yO yirUzAlamnagara EtannAmnA prArthayitRlOkAn vinAzitavAn Evam EtAdRzalOkAn baddhvA pradhAnayAjakanikaTaM nayatItyAzayA EtatsthAnamapyAgacchat saEva kimayaM na bhavati?


taM pratIzvarasyEcchayAhUtO yIzukhrISTasya prEritaH paulaH sOsthininAmA bhrAtA ca patraM likhati|


yauvanAvasthAyA abhilASAstvayA parityajyantAM dharmmO vizvAsaH prEma yE ca zucimanObhiH prabhum uddizya prArthanAM kurvvatE taiH sArddham aikyabhAvazcaitESu tvayA yatnO vidhIyatAM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्