Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 7:38 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

38 mahAprAntarasthamaNPalImadhyE'pi sa Eva sInayaparvvatOpari tEna sArddhaM saMlApinO dUtasya cAsmatpitRgaNasya madhyasthaH san asmabhyaM dAtavyani jIvanadAyakAni vAkyAni lEbhE|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

38 महाप्रान्तरस्थमण्डलीमध्येऽपि स एव सीनयपर्व्वतोपरि तेन सार्द्धं संलापिनो दूतस्य चास्मत्पितृगणस्य मध्यस्थः सन् अस्मभ्यं दातव्यनि जीवनदायकानि वाक्यानि लेभे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

38 মহাপ্ৰান্তৰস্থমণ্ডলীমধ্যেঽপি স এৱ সীনযপৰ্ৱ্ৱতোপৰি তেন সাৰ্দ্ধং সংলাপিনো দূতস্য চাস্মৎপিতৃগণস্য মধ্যস্থঃ সন্ অস্মভ্যং দাতৱ্যনি জীৱনদাযকানি ৱাক্যানি লেভে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

38 মহাপ্রান্তরস্থমণ্ডলীমধ্যেঽপি স এৱ সীনযপর্ৱ্ৱতোপরি তেন সার্দ্ধং সংলাপিনো দূতস্য চাস্মৎপিতৃগণস্য মধ্যস্থঃ সন্ অস্মভ্যং দাতৱ্যনি জীৱনদাযকানি ৱাক্যানি লেভে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

38 မဟာပြာန္တရသ္ထမဏ္ဍလီမဓျေ'ပိ သ ဧဝ သီနယပရွွတောပရိ တေန သာရ္ဒ္ဓံ သံလာပိနော ဒူတသျ စာသ္မတ္ပိတၖဂဏသျ မဓျသ္ထး သန် အသ္မဘျံ ဒါတဝျနိ ဇီဝနဒါယကာနိ ဝါကျာနိ လေဘေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

38 મહાપ્રાન્તરસ્થમણ્ડલીમધ્યેઽપિ સ એવ સીનયપર્વ્વતોપરિ તેન સાર્દ્ધં સંલાપિનો દૂતસ્ય ચાસ્મત્પિતૃગણસ્ય મધ્યસ્થઃ સન્ અસ્મભ્યં દાતવ્યનિ જીવનદાયકાનિ વાક્યાનિ લેભે|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 7:38
26 अन्तरसन्दर्भाः  

mUsAdvArA vyavasthA dattA kintvanugrahaH satyatvanjca yIzukhrISTadvArA samupAtiSThatAM|


Atmaiva jIvanadAyakaH vapu rniSphalaM yuSmabhyamahaM yAni vacAMsi kathayAmi tAnyAtmA jIvananjca|


anantaraM catvAriMzadvatsarESu gatESu sInayaparvvatasya prAntarE prajvalitastambasya vahnizikhAyAM paramEzvaradUtastasmai darzanaM dadau|


kastvAM zAstRtvavicArayitRtvapadayO rniyuktavAn, iti vAkyamuktvA tai ryO mUsA avajnjAtastamEva IzvaraH stambamadhyE darzanadAtrA tEna dUtEna zAstAraM muktidAtAranjca kRtvA prESayAmAsa|


yUyaM svargIyadUtagaNEna vyavasthAM prApyApi tAM nAcaratha|


sarvvathA bahUni phalAni santi, vizESata Izvarasya zAstraM tEbhyO'dIyata|


yatasta isrAyElasya vaMzA api ca dattakaputratvaM tEjO niyamO vyavasthAdAnaM mandirE bhajanaM pratijnjAH pitRpuruSagaNazcaitESu sarvvESu tESAm adhikArO'sti|


tarhi vyavasthA kimbhUtA? pratijnjA yasmai pratizrutA tasya santAnasyAgamanaM yAvad vyabhicAranivAraNArthaM vyavasthApi dattA, sA ca dUtairAjnjApitA madhyasthasya karE samarpitA ca|


yatO hEtO dUtaiH kathitaM vAkyaM yadyamOgham abhavad yadi ca tallagghanakAriNE tasyAgrAhakAya ca sarvvasmai samucitaM daNPam adIyata,


Izvarasya vAdO'maraH prabhAvaviziSTazca sarvvasmAd dvidhArakhaggAdapi tIkSNaH, aparaM prANAtmanO rgranthimajjayOzca paribhEdAya vicchEdakArI manasazca sagkalpAnAm abhiprEtAnAnjca vicArakaH|


yatO yUyaM yadyapi samayasya dIrghatvAt zikSakA bhavitum azakSyata tathApIzvarasya vAkyAnAM yA prathamA varNamAlA tAmadhi zikSAprApti ryuSmAkaM punarAvazyakA bhavati, tathA kaThinadravyE nahi kintu dugdhE yuSmAkaM prayOjanam AstE|


yO vAkyaM kathayati sa Izvarasya vAkyamiva kathayatu yazca param upakarOti sa IzvaradattasAmarthyAdivOpakarOtu| sarvvaviSayE yIzukhrISTEnEzvarasya gauravaM prakAzyatAM tasyaiva gauravaM parAkramazca sarvvadA bhUyAt| AmEna|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्