Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




प्रेरिता 7:25 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 tasya hastEnEzvarastAn uddhariSyati tasya bhrAtRgaNa iti jnjAsyati sa ityanumAnaM cakAra, kintu tE na bubudhirE|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

25 तस्य हस्तेनेश्वरस्तान् उद्धरिष्यति तस्य भ्रातृगण इति ज्ञास्यति स इत्यनुमानं चकार, किन्तु ते न बुबुधिरे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 তস্য হস্তেনেশ্ৱৰস্তান্ উদ্ধৰিষ্যতি তস্য ভ্ৰাতৃগণ ইতি জ্ঞাস্যতি স ইত্যনুমানং চকাৰ, কিন্তু তে ন বুবুধিৰে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 তস্য হস্তেনেশ্ৱরস্তান্ উদ্ধরিষ্যতি তস্য ভ্রাতৃগণ ইতি জ্ঞাস্যতি স ইত্যনুমানং চকার, কিন্তু তে ন বুবুধিরে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 တသျ ဟသ္တေနေၑွရသ္တာန် ဥဒ္ဓရိၐျတိ တသျ ဘြာတၖဂဏ ဣတိ ဇ္ဉာသျတိ သ ဣတျနုမာနံ စကာရ, ကိန္တု တေ န ဗုဗုဓိရေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

25 તસ્ય હસ્તેનેશ્વરસ્તાન્ ઉદ્ધરિષ્યતિ તસ્ય ભ્રાતૃગણ ઇતિ જ્ઞાસ્યતિ સ ઇત્યનુમાનં ચકાર, કિન્તુ તે ન બુબુધિરે|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 7:25
20 अन्तरसन्दर्भाः  

EtasyAH kathAyA abhiprAyaM kinjcidapi tE bOddhuM na zEkuH tESAM nikaTE'spaSTatavAt tasyaitAsAM kathAnAm AzayaM tE jnjAtuM na zEkuzca|


kintu tE tAM kathAM na bubudhirE, spaSTatvAbhAvAt tasyA abhiprAyastESAM bOdhagamyO na babhUva; tasyA AzayaH ka ityapi tE bhayAt praSTuM na zEkuH|


tatrOpasthAya tannagarasthamaNPalIM saMgRhya svAbhyAma IzvarO yadyat karmmakarOt tathA yEna prakArENa bhinnadEzIyalOkAn prati vizvAsarUpadvAram amOcayad EtAn sarvvavRttAntAn tAn jnjApitavantau|


yirUzAlamyupasthAya prEritagaNEna lOkaprAcInagaNEna samAjEna ca samupagRhItAH santaH svairIzvarO yAni karmmANi kRtavAn tESAM sarvvavRttAntAn tESAM samakSam akathayan|


bahuvicArESu jAtaSu pitara utthAya kathitavAn, hE bhrAtarO yathA bhinnadEzIyalOkA mama mukhAt susaMvAdaM zrutvA vizvasanti tadarthaM bahudinAt pUrvvam IzvarOsmAkaM madhyE mAM vRtvA niyuktavAn|


anantaraM sa tAn natvA svIyapracAraNEna bhinnadEzIyAn pratIzvarO yAni karmmANi sAdhitavAn tadIyAM kathAm anukramAt kathitavAn|


tESAM janamEkaM hiMsitaM dRSTvA tasya sapakSaH san hiMsitajanam upakRtya misarIyajanaM jaghAna|


tatparE 'hani tESAm ubhayO rjanayO rvAkkalaha upasthitE sati mUsAH samIpaM gatvA tayO rmElanaM karttuM matiM kRtvA kathayAmAsa, hE mahAzayau yuvAM bhrAtarau parasparam anyAyaM kutaH kuruthaH?


bhinnadEzina AjnjAgrAhiNaH karttuM khrISTO vAkyEna kriyayA ca, AzcaryyalakSaNaizcitrakriyAbhiH pavitrasyAtmanaH prabhAvEna ca yAni karmmANi mayA sAdhitavAn,


yAdRzO'smi tAdRza IzvarasyAnugrahENaivAsmi; aparaM mAM prati tasyAnugrahO niSphalO nAbhavat, anyEbhyaH sarvvEbhyO mayAdhikaH zramaH kRtaH, kintu sa mayA kRtastannahi matsahakAriNEzvarasyAnugrahENaiva|


AvAmIzvarENa saha karmmakAriNau, Izvarasya yat kSEtram Izvarasya yA nirmmitiH sA yUyamEva|


tasya sahAyA vayaM yuSmAn prArthayAmahE, IzvarasyAnugrahO yuSmAbhi rvRthA na gRhyatAM|


EtadarthaM tasya yA zaktiH prabalarUpENa mama madhyE prakAzatE tayAhaM yatamAnaH zrAbhyAmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्