Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 5:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 EtAM kathAM zrutvaiva sO'nAniyO bhUmau patan prANAn atyajat, tadvRttAntaM yAvantO lOkA azRNvan tESAM sarvvESAM mahAbhayam ajAyat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 एतां कथां श्रुत्वैव सोऽनानियो भूमौ पतन् प्राणान् अत्यजत्, तद्वृत्तान्तं यावन्तो लोका अशृण्वन् तेषां सर्व्वेषां महाभयम् अजायत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 এতাং কথাং শ্ৰুৎৱৈৱ সোঽনানিযো ভূমৌ পতন্ প্ৰাণান্ অত্যজৎ, তদ্ৱৃত্তান্তং যাৱন্তো লোকা অশৃণ্ৱন্ তেষাং সৰ্ৱ্ৱেষাং মহাভযম্ অজাযৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 এতাং কথাং শ্রুৎৱৈৱ সোঽনানিযো ভূমৌ পতন্ প্রাণান্ অত্যজৎ, তদ্ৱৃত্তান্তং যাৱন্তো লোকা অশৃণ্ৱন্ তেষাং সর্ৱ্ৱেষাং মহাভযম্ অজাযৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ဧတာံ ကထာံ ၑြုတွဲဝ သော'နာနိယော ဘူမော် ပတန် ပြာဏာန် အတျဇတ်, တဒွၖတ္တာန္တံ ယာဝန္တော လောကာ အၑၖဏွန် တေၐာံ သရွွေၐာံ မဟာဘယမ် အဇာယတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

5 એતાં કથાં શ્રુત્વૈવ સોઽનાનિયો ભૂમૌ પતન્ પ્રાણાન્ અત્યજત્, તદ્વૃત્તાન્તં યાવન્તો લોકા અશૃણ્વન્ તેષાં સર્વ્વેષાં મહાભયમ્ અજાયત્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 5:5
26 अन्तरसन्दर्भाः  

adhunA paramEzvarastava samucitaM kariSyati tEna katipayadinAni tvam andhaH san sUryyamapi na drakSyasi| tatkSaNAd rAtrivad andhakArastasya dRSTim AcchAditavAn; tasmAt tasya hastaM dharttuM sa lOkamanvicchan itastatO bhramaNaM kRtavAn|


prEritai rnAnAprakAralakSaNESu mahAzcaryyakarmamasu ca darzitESu sarvvalOkAnAM bhayamupasthitaM|


tESAM sagghAntargO bhavituM kOpi pragalbhatAM nAgamat kintu lOkAstAn samAdriyanta|


yuSmAkaM kA vAnjchA? yuSmatsamIpE mayA kiM daNPapANinA gantavyamuta prEmanamratAtmayuktEna vA?


atO hEtOH prabhu ryuSmAkaM vinAzAya nahi kintu niSThAyai yat sAmarthyam asmabhyaM dattavAn tEna yad upasthitikAlE kAThinyaM mayAcaritavyaM na bhavEt tadartham anupasthitEna mayA sarvvANyEtAni likhyantE|


pUrvvaM yE kRtapApAstEbhyO'nyEbhyazca sarvvEbhyO mayA pUrvvaM kathitaM, punarapi vidyamAnEnEvEdAnIm avidyamAnEna mayA kathyatE, yadA punarAgamiSyAmi tadAhaM na kSamiSyE|


pazyata tEnEzvarIyENa zOkEna yuSmAkaM kiM na sAdhitaM? yatnO dOSaprakSAlanam asantuSTatvaM hArddam AsaktatvaM phaladAnanjcaitAni sarvvANi| tasmin karmmaNi yUyaM nirmmalA iti pramANaM sarvvENa prakArENa yuSmAbhi rdattaM|


taddaNPE mahAbhUmikampE jAtE puryyA dazamAMzaH patitaH saptasahasrANi mAnuSAzca tEna bhUmikampEna hatAH, avaziSTAzca bhayaM gatvA svargIyEzvarasya prazaMsAm akIrttayan|


yadi kEcit tau hiMsituM cESTantE tarhi tayO rvadanAbhyAm agni rnirgatya tayOH zatrUn bhasmIkariSyati| yaH kazcit tau hiMsituM cESTatE tEnaivamEva vinaSTavyaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्