Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 5:34 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

34 EtasminnEva samayE tatsabhAsthAnAM sarvvalOkAnAM madhyE sukhyAtO gamilIyElnAmaka EkO janO vyavasthApakaH phirUzilOka utthAya prEritAn kSaNArthaM sthAnAntaraM gantum Adizya kathitavAn,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

34 एतस्मिन्नेव समये तत्सभास्थानां सर्व्वलोकानां मध्ये सुख्यातो गमिलीयेल्नामक एको जनो व्यवस्थापकः फिरूशिलोक उत्थाय प्रेरितान् क्षणार्थं स्थानान्तरं गन्तुम् आदिश्य कथितवान्,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

34 এতস্মিন্নেৱ সমযে তৎসভাস্থানাং সৰ্ৱ্ৱলোকানাং মধ্যে সুখ্যাতো গমিলীযেল্নামক একো জনো ৱ্যৱস্থাপকঃ ফিৰূশিলোক উত্থায প্ৰেৰিতান্ ক্ষণাৰ্থং স্থানান্তৰং গন্তুম্ আদিশ্য কথিতৱান্,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

34 এতস্মিন্নেৱ সমযে তৎসভাস্থানাং সর্ৱ্ৱলোকানাং মধ্যে সুখ্যাতো গমিলীযেল্নামক একো জনো ৱ্যৱস্থাপকঃ ফিরূশিলোক উত্থায প্রেরিতান্ ক্ষণার্থং স্থানান্তরং গন্তুম্ আদিশ্য কথিতৱান্,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

34 ဧတသ္မိန္နေဝ သမယေ တတ္သဘာသ္ထာနာံ သရွွလောကာနာံ မဓျေ သုချာတော ဂမိလီယေလ္နာမက ဧကော ဇနော ဝျဝသ္ထာပကး ဖိရူၑိလောက ဥတ္ထာယ ပြေရိတာန် က္ၐဏာရ္ထံ သ္ထာနာန္တရံ ဂန္တုမ် အာဒိၑျ ကထိတဝါန်,

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

34 એતસ્મિન્નેવ સમયે તત્સભાસ્થાનાં સર્વ્વલોકાનાં મધ્યે સુખ્યાતો ગમિલીયેલ્નામક એકો જનો વ્યવસ્થાપકઃ ફિરૂશિલોક ઉત્થાય પ્રેરિતાન્ ક્ષણાર્થં સ્થાનાન્તરં ગન્તુમ્ આદિશ્ય કથિતવાન્,

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 5:34
14 अन्तरसन्दर्भाः  

atha dinatrayAt paraM paNPitAnAM madhyE tESAM kathAH zRNvan tattvaM pRcchaMzca mandirE samupaviSTaH sa tAbhyAM dRSTaH|


aparanjca EkadA yIzurupadizati, Etarhi gAlIlyihUdApradEzayOH sarvvanagarEbhyO yirUzAlamazca kiyantaH phirUzilOkA vyavasthApakAzca samAgatya tadantikE samupavivizuH, tasmin kAlE lOkAnAmArOgyakAraNAt prabhOH prabhAvaH pracakAzE|


yIzuH pratyaktavAn tvamisrAyElO gururbhUtvApi kimEtAM kathAM na vEtsi?


pazcAt sO'kathayad ahaM yihUdIya iti nizcayaH kilikiyAdEzasya tArSanagaraM mama janmabhUmiH,EtannagarIyasya gamilIyElanAmnO'dhyApakasya ziSyO bhUtvA pUrvvapuruSANAM vidhivyavasthAnusArENa sampUrNarUpENa zikSitO'bhavam idAnIntanA yUyaM yAdRzA bhavatha tAdRzO'hamapIzvarasEvAyAm udyOgI jAtaH|


tadA tE sabhAtaH sthAnAntaraM gantuM tAn AjnjApya svayaM parasparam iti mantraNAmakurvvan


iti zrutvA tE pratyUSE mandira upasthAya upadiSTavantaH| tadA sahacaragaNEna sahitO mahAyAjaka Agatya mantrigaNam isrAyElvaMzasya sarvvAn rAjasabhAsadaH sabhAsthAn kRtvA kArAyAstAn ApayituM padAtigaNaM prEritavAn|


tE mahAsabhAyA madhyE tAn asthApayan tataH paraM mahAyAjakastAn apRcchat,


hE isrAyElvaMzIyAH sarvvE yUyam EtAn mAnuSAn prati yat karttum udyatAstasmin sAvadhAnA bhavata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्