Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 5:27 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 tE mahAsabhAyA madhyE tAn asthApayan tataH paraM mahAyAjakastAn apRcchat,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

27 ते महासभाया मध्ये तान् अस्थापयन् ततः परं महायाजकस्तान् अपृच्छत्,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 তে মহাসভাযা মধ্যে তান্ অস্থাপযন্ ততঃ পৰং মহাযাজকস্তান্ অপৃচ্ছৎ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 তে মহাসভাযা মধ্যে তান্ অস্থাপযন্ ততঃ পরং মহাযাজকস্তান্ অপৃচ্ছৎ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 တေ မဟာသဘာယာ မဓျေ တာန် အသ္ထာပယန် တတး ပရံ မဟာယာဇကသ္တာန် အပၖစ္ဆတ်,

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

27 તે મહાસભાયા મધ્યે તાન્ અસ્થાપયન્ તતઃ પરં મહાયાજકસ્તાન્ અપૃચ્છત્,

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 5:27
8 अन्तरसन्दर्भाः  

kintvahaM yuSmAn vadAmi, yaH kazcit kAraNaM vinA nijabhrAtrE kupyati, sa vicArasabhAyAM daNPArhO bhaviSyati; yaH kazcicca svIyasahajaM nirbbOdhaM vadati, sa mahAsabhAyAM daNPArhO bhaviSyati; punazca tvaM mUPha iti vAkyaM yadi kazcit svIyabhrAtaraM vakti, tarhi narakAgnau sa daNPArhO bhaviSyati|


atha prabhAtE sati lOkaprAnjcaH pradhAnayAjakA adhyApakAzca sabhAM kRtvA madhyEsabhaM yIzumAnIya papracchuH, tvam abhiSikatOsi na vAsmAn vada|


yihUdIyalOkAH paulaM kutO'pavadantE tasya vRttAntaM jnjAtuM vAnjchan sahasrasEnApatiH parE'hani paulaM bandhanAt mOcayitvA pradhAnayAjakAn mahAsabhAyAH sarvvalOkAzca samupasthAtum Adizya tESAM sannidhau paulam avarOhya sthApitavAn|


anantaraM prEritau madhyE sthApayitvApRcchan yuvAM kayA zaktayA vA kEna nAmnA karmmANyEtAni kuruthaH?


iti zrutvA tE pratyUSE mandira upasthAya upadiSTavantaH| tadA sahacaragaNEna sahitO mahAyAjaka Agatya mantrigaNam isrAyElvaMzasya sarvvAn rAjasabhAsadaH sabhAsthAn kRtvA kArAyAstAn ApayituM padAtigaNaM prEritavAn|


EtasminnEva samayE tatsabhAsthAnAM sarvvalOkAnAM madhyE sukhyAtO gamilIyElnAmaka EkO janO vyavasthApakaH phirUzilOka utthAya prEritAn kSaNArthaM sthAnAntaraM gantum Adizya kathitavAn,


tE lOkAnAM lOkaprAcInAnAm adhyApakAnAnjca pravRttiM janayitvA stiphAnasya sannidhim Agatya taM dhRtvA mahAsabhAmadhyam Anayan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्