Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 5:2 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 svabhAryyAM jnjApayitvA tanmUlyasyaikAMzaM saggOpya sthApayitvA tadanyAMzamAtramAnIya prEritAnAM caraNESu samarpitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 स्वभार्य्यां ज्ञापयित्वा तन्मूल्यस्यैकांशं सङ्गोप्य स्थापयित्वा तदन्यांशमात्रमानीय प्रेरितानां चरणेषु समर्पितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 স্ৱভাৰ্য্যাং জ্ঞাপযিৎৱা তন্মূল্যস্যৈকাংশং সঙ্গোপ্য স্থাপযিৎৱা তদন্যাংশমাত্ৰমানীয প্ৰেৰিতানাং চৰণেষু সমৰ্পিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 স্ৱভার্য্যাং জ্ঞাপযিৎৱা তন্মূল্যস্যৈকাংশং সঙ্গোপ্য স্থাপযিৎৱা তদন্যাংশমাত্রমানীয প্রেরিতানাং চরণেষু সমর্পিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 သွဘာရျျာံ ဇ္ဉာပယိတွာ တန္မူလျသျဲကာံၑံ သင်္ဂေါပျ သ္ထာပယိတွာ တဒနျာံၑမာတြမာနီယ ပြေရိတာနာံ စရဏေၐု သမရ္ပိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

2 સ્વભાર્ય્યાં જ્ઞાપયિત્વા તન્મૂલ્યસ્યૈકાંશં સઙ્ગોપ્ય સ્થાપયિત્વા તદન્યાંશમાત્રમાનીય પ્રેરિતાનાં ચરણેષુ સમર્પિતવાન્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 5:2
16 अन्तरसन्दर्भाः  

kEvalaM lOkadarzanAya sarvvakarmmANi kurvvanti; phalataH paTTabandhAn prasAryya dhArayanti, svavastrESu ca dIrghagranthIn dhArayanti;


sa daridralOkArtham acintayad iti na, kintu sa caura EvaM tannikaTE mudrAsampuTakasthityA tanmadhyE yadatiSThat tadapAharat tasmAt kAraNAd imAM kathAmakathayat|


vizvAsakAriNaH sarvva ca saha tiSThanataH| svESAM sarvvAH sampattIH sAdhAraNyEna sthApayitvAbhunjjata|


sa janO nijabhUmiM vikrIya tanmUlyamAnIya prEritAnAM caraNESu sthApitavAn|


tadA anAniyanAmaka EkO janO yasya bhAryyAyA nAma saphIrA sa svAdhikAraM vikrIya


tasmAt pitarOkathayat hE anAniya bhUmE rmUlyaM kinjcit saggOpya sthApayituM pavitrasyAtmanaH sannidhau mRSAvAkyaM kathayitunjca zaitAn kutastavAntaHkaraNE pravRttimajanayat?


tataH pitarastAm apRcchat, yuvAbhyAm EtAvanmudrAbhyO bhUmi rvikrItA na vA? EtatvaM vada; tadA sA pratyavAdIt satyam EtAvadbhyO mudrAbhya Eva|


virOdhAd darpAd vA kimapi mA kuruta kintu namratayA svEbhyO'parAn viziSTAn manyadhvaM|


yatO'rthaspRhA sarvvESAM duritAnAM mUlaM bhavati tAmavalambya kEcid vizvAsAd abhraMzanta nAnAklEzaizca svAn avidhyan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्