Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 4:33 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

33 anyacca prEritA mahAzaktiprakAzapUrvvakaM prabhO ryIzOrutthAnE sAkSyam adaduH, tESu sarvvESu mahAnugrahO'bhavacca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

33 अन्यच्च प्रेरिता महाशक्तिप्रकाशपूर्व्वकं प्रभो र्यीशोरुत्थाने साक्ष्यम् अददुः, तेषु सर्व्वेषु महानुग्रहोऽभवच्च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

33 অন্যচ্চ প্ৰেৰিতা মহাশক্তিপ্ৰকাশপূৰ্ৱ্ৱকং প্ৰভো ৰ্যীশোৰুত্থানে সাক্ষ্যম্ অদদুঃ, তেষু সৰ্ৱ্ৱেষু মহানুগ্ৰহোঽভৱচ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

33 অন্যচ্চ প্রেরিতা মহাশক্তিপ্রকাশপূর্ৱ্ৱকং প্রভো র্যীশোরুত্থানে সাক্ষ্যম্ অদদুঃ, তেষু সর্ৱ্ৱেষু মহানুগ্রহোঽভৱচ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

33 အနျစ္စ ပြေရိတာ မဟာၑက္တိပြကာၑပူရွွကံ ပြဘော ရျီၑောရုတ္ထာနေ သာက္ၐျမ် အဒဒုး, တေၐု သရွွေၐု မဟာနုဂြဟော'ဘဝစ္စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

33 અન્યચ્ચ પ્રેરિતા મહાશક્તિપ્રકાશપૂર્વ્વકં પ્રભો ર્યીશોરુત્થાને સાક્ષ્યમ્ અદદુઃ, તેષુ સર્વ્વેષુ મહાનુગ્રહોઽભવચ્ચ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 4:33
14 अन्तरसन्दर्भाः  

tatastE prasthAya sarvvatra susaMvAdIyakathAM pracArayitumArEbhirE prabhustu tESAM sahAyaH san prakAzitAzcaryyakriyAbhistAM kathAM pramANavatIM cakAra| iti|


atha yIzO rbuddhiH zarIranjca tathA tasmin Izvarasya mAnavAnAnjcAnugrahO varddhitum ArEbhE|


aparanjca tasya pUrNatAyA vayaM sarvvE kramazaH kramazOnugrahaM prAptAH|


tAvanti dinAni yE mAnavA asmAbhiH sArddhaM tiSThanti tESAm EkEna janEnAsmAbhiH sArddhaM yIzOrutthAnE sAkSiNA bhavitavyaM|


kintu yuSmAsu pavitrasyAtmana AvirbhAvE sati yUyaM zaktiM prApya yirUzAlami samastayihUdAzOmirONadEzayOH pRthivyAH sImAM yAvad yAvantO dEzAstESu yarvvESu ca mayi sAkSyaM dAsyatha|


paramEzvarO dinE dinE paritrANabhAjanai rmaNPalIm avarddhayat|


tathA svAsthyakaraNakarmmaNA tava bAhubalaprakAzapUrvvakaM tava sEvakAn nirbhayEna tava vAkyaM pracArayituM tava pavitraputrasya yIzO rnAmnA AzcaryyANyasambhavAni ca karmmANi karttunjcAjnjApaya|


yatO'smAkaM susaMvAdaH kEvalazabdEna yuSmAn na pravizya zaktyA pavitrENAtmanA mahOtsAhEna ca yuSmAn prAvizat| vayantu yuSmAkaM kRtE yuSmanmadhyE kIdRzA abhavAma tad yuSmAbhi rjnjAyatE|


aparaM lakSaNairadbhutakarmmabhi rvividhazaktiprakAzEna nijEcchAtaH pavitrasyAtmanO vibhAgEna ca yad IzvarENa pramANIkRtam abhUt|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्