Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 4:13 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 tadA pitarayOhanOrEtAdRzIm akSEbhatAM dRSTvA tAvavidvAMsau nIcalOkAviti buddhvA Azcaryyam amanyanta tau ca yIzOH sagginau jAtAviti jnjAtum azaknuvan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 तदा पितरयोहनोरेतादृशीम् अक्षेभतां दृष्ट्वा तावविद्वांसौ नीचलोकाविति बुद्ध्वा आश्चर्य्यम् अमन्यन्त तौ च यीशोः सङ्गिनौ जाताविति ज्ञातुम् अशक्नुवन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 তদা পিতৰযোহনোৰেতাদৃশীম্ অক্ষেভতাং দৃষ্ট্ৱা তাৱৱিদ্ৱাংসৌ নীচলোকাৱিতি বুদ্ধ্ৱা আশ্চৰ্য্যম্ অমন্যন্ত তৌ চ যীশোঃ সঙ্গিনৌ জাতাৱিতি জ্ঞাতুম্ অশক্নুৱন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 তদা পিতরযোহনোরেতাদৃশীম্ অক্ষেভতাং দৃষ্ট্ৱা তাৱৱিদ্ৱাংসৌ নীচলোকাৱিতি বুদ্ধ্ৱা আশ্চর্য্যম্ অমন্যন্ত তৌ চ যীশোঃ সঙ্গিনৌ জাতাৱিতি জ্ঞাতুম্ অশক্নুৱন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 တဒါ ပိတရယောဟနောရေတာဒၖၑီမ် အက္ၐေဘတာံ ဒၖၐ္ဋွာ တာဝဝိဒွါံသော် နီစလောကာဝိတိ ဗုဒ္ဓွာ အာၑ္စရျျမ် အမနျန္တ တော် စ ယီၑေား သင်္ဂိနော် ဇာတာဝိတိ ဇ္ဉာတုမ် အၑက္နုဝန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

13 તદા પિતરયોહનોરેતાદૃશીમ્ અક્ષેભતાં દૃષ્ટ્વા તાવવિદ્વાંસૌ નીચલોકાવિતિ બુદ્ધ્વા આશ્ચર્ય્યમ્ અમન્યન્ત તૌ ચ યીશોઃ સઙ્ગિનૌ જાતાવિતિ જ્ઞાતુમ્ અશક્નુવન્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 4:13
22 अन्तरसन्दर्भाः  

EtasminnEva samayE yIzuH punaruvAca, hE svargapRthivyOrEkAdhipatE pitastvaM jnjAnavatO viduSazca lOkAn pratyEtAni na prakAzya bAlakAn prati prakAzitavAn, iti hEtOstvAM dhanyaM vadAmi|


tadA tasmin bahirdvAraM gatE 'nyA dAsI taM nirIkSya tatratyajanAnavadat, ayamapi nAsaratIyayIzunA sArddham AsIt|


kSaNAt paraM tiSThantO janA Etya pitaram avadan, tvamavazyaM tESAmEka iti tvaduccAraNamEva dyOtayati|


yIzuH pitaraM yOhananjcAhUya jagAda, yuvAM gatvAsmAkaM bhOjanArthaM nistArOtsavasya dravyANyAsAdayataM|


tatO yIzuH svamAtaraM priyatamaziSyanjca samIpE daNPAyamAnau vilOkya mAtaram avadat, hE yOSid EnaM tava putraM pazya,


tatO yihUdIyA lOkA AzcaryyaM jnjAtvAkathayan ESA mAnuSO nAdhItyA katham EtAdRzO vidvAnabhUt?


yE zAstraM na jAnanti ta imE'dhamalOkAEva zApagrastAH|


kintu tAbhyAM sArddhaM taM svasthamAnuSaM tiSThantaM dRSTvA tE kAmapyaparAm ApattiM karttaM nAzaknun|


tataH pitarayOhanau pratyavadatAm IzvarasyAjnjAgrahaNaM vA yuSmAkam AjnjAgrahaNam EtayO rmadhyE Izvarasya gOcarE kiM vihitaM? yUyaM tasya vivEcanAM kuruta|


itthaM prArthanayA yatra sthAnE tE sabhAyAm Asan tat sthAnaM prAkampata; tataH sarvvE pavitrENAtmanA paripUrNAH santa Izvarasya kathAm akSObhENa prAcArayan|


EtasmAd barNabbAstaM gRhItvA prEritAnAM samIpamAnIya mArgamadhyE prabhuH kathaM tasmai darzanaM dattavAn yAH kathAzca kathitavAn sa ca yathAkSObhaH san dammESaknagarE yIzO rnAma prAcArayat EtAn sarvvavRttAntAn tAn jnjApitavAn|


tataH zaulastaiH saha yirUzAlami kAlaM yApayan nirbhayaM prabhO ryIzO rnAma prAcArayat|


yata IzvarO jnjAnavatastrapayituM mUrkhalOkAn rOcitavAn balAni ca trapayitum IzvarO durbbalAn rOcitavAn|


tatastasyAntaHkaraNasya guptakalpanAsu vyaktIbhUtAsu sO'dhOmukhaH patan IzvaramArAdhya yuSmanmadhya IzvarO vidyatE iti satyaM kathAmEtAM kathayiSyati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्