Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 3:2 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 tasminnEva samayE mandirapravEzakAnAM samIpE bhikSAraNArthaM yaM janmakhanjjamAnuSaM lOkA mandirasya sundaranAmni dvArE pratidinam asthApayan taM vahantastadvAraM Anayan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 तस्मिन्नेव समये मन्दिरप्रवेशकानां समीपे भिक्षारणार्थं यं जन्मखञ्जमानुषं लोका मन्दिरस्य सुन्दरनाम्नि द्वारे प्रतिदिनम् अस्थापयन् तं वहन्तस्तद्वारं आनयन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 তস্মিন্নেৱ সমযে মন্দিৰপ্ৰৱেশকানাং সমীপে ভিক্ষাৰণাৰ্থং যং জন্মখঞ্জমানুষং লোকা মন্দিৰস্য সুন্দৰনাম্নি দ্ৱাৰে প্ৰতিদিনম্ অস্থাপযন্ তং ৱহন্তস্তদ্ৱাৰং আনযন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 তস্মিন্নেৱ সমযে মন্দিরপ্রৱেশকানাং সমীপে ভিক্ষারণার্থং যং জন্মখঞ্জমানুষং লোকা মন্দিরস্য সুন্দরনাম্নি দ্ৱারে প্রতিদিনম্ অস্থাপযন্ তং ৱহন্তস্তদ্ৱারং আনযন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 တသ္မိန္နေဝ သမယေ မန္ဒိရပြဝေၑကာနာံ သမီပေ ဘိက္ၐာရဏာရ္ထံ ယံ ဇန္မခဉ္ဇမာနုၐံ လောကာ မန္ဒိရသျ သုန္ဒရနာမ္နိ ဒွါရေ ပြတိဒိနမ် အသ္ထာပယန် တံ ဝဟန္တသ္တဒွါရံ အာနယန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

2 તસ્મિન્નેવ સમયે મન્દિરપ્રવેશકાનાં સમીપે ભિક્ષારણાર્થં યં જન્મખઞ્જમાનુષં લોકા મન્દિરસ્ય સુન્દરનામ્નિ દ્વારે પ્રતિદિનમ્ અસ્થાપયન્ તં વહન્તસ્તદ્વારં આનયન્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 3:2
9 अन्तरसन्दर्भाः  

sarvvAggE kSatayukta iliyAsaranAmA kazcid daridrastasya dhanavatO bhOjanapAtrAt patitam ucchiSTaM bhOktuM vAnjchan tasya dvArE patitvAtiSThat;


atha tasmin yirIhOH purasyAntikaM prAptE kazcidandhaH pathaH pArzva upavizya bhikSAm akarOt


aparanjca samIpavAsinO lOkA yE ca taM pUrvvamandham apazyan tE bakttum Arabhanta yOndhalOkO vartmanyupavizyAbhikSata sa EvAyaM janaH kiM na bhavati?


hE karNIliya tvadIyA prArthanA Izvarasya karNagOcarIbhUtA tava dAnAdi ca sAkSisvarUpaM bhUtvA tasya dRSTigOcaramabhavat|


kintu sa taM dRSTvA bhItO'kathayat, hE prabhO kiM? tadA tamavadat tava prArthanA dAnAdi ca sAkSisvarUpaM bhUtvEzvarasya gOcaramabhavat|


tatrObhayapAdayOzcalanazaktihInO janmArabhya khanjjaH kadApi gamanaM nAkarOt EtAdRza EkO mAnuSO lustrAnagara upavizya paulasya kathAM zrutavAn|


mandirasya sundarE dvArE ya upavizya bhikSitavAn saEvAyam iti jnjAtvA taM prati tayA ghaTanayA camatkRtA vismayApannAzcAbhavan|


yasya mAnuSasyaitat svAsthyakaraNam AzcaryyaM karmmAkriyata tasya vayazcatvAriMzadvatsarA vyatItAH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्