Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 3:18 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 kintvIzvaraH khrISTasya duHkhabhOgE bhaviSyadvAdinAM mukhEbhyO yAM yAM kathAM pUrvvamakathayat tAH kathA itthaM siddhA akarOt|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 किन्त्वीश्वरः ख्रीष्टस्य दुःखभोगे भविष्यद्वादिनां मुखेभ्यो यां यां कथां पूर्व्वमकथयत् ताः कथा इत्थं सिद्धा अकरोत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 কিন্ত্ৱীশ্ৱৰঃ খ্ৰীষ্টস্য দুঃখভোগে ভৱিষ্যদ্ৱাদিনাং মুখেভ্যো যাং যাং কথাং পূৰ্ৱ্ৱমকথযৎ তাঃ কথা ইত্থং সিদ্ধা অকৰোৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 কিন্ত্ৱীশ্ৱরঃ খ্রীষ্টস্য দুঃখভোগে ভৱিষ্যদ্ৱাদিনাং মুখেভ্যো যাং যাং কথাং পূর্ৱ্ৱমকথযৎ তাঃ কথা ইত্থং সিদ্ধা অকরোৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ကိန္တွီၑွရး ခြီၐ္ဋသျ ဒုးခဘောဂေ ဘဝိၐျဒွါဒိနာံ မုခေဘျော ယာံ ယာံ ကထာံ ပူရွွမကထယတ် တား ကထာ ဣတ္ထံ သိဒ္ဓါ အကရောတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

18 કિન્ત્વીશ્વરઃ ખ્રીષ્ટસ્ય દુઃખભોગે ભવિષ્યદ્વાદિનાં મુખેભ્યો યાં યાં કથાં પૂર્વ્વમકથયત્ તાઃ કથા ઇત્થં સિદ્ધા અકરોત્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 3:18
19 अन्तरसन्दर्भाः  

kathayAmAsa ca mUsAvyavasthAyAM bhaviSyadvAdinAM granthESu gItapustakE ca mayi yAni sarvvANi vacanAni likhitAni tadanurUpANi ghaTiSyantE yuSmAbhiH sArddhaM sthitvAhaM yadEtadvAkyam avadaM tadidAnIM pratyakSamabhUt|


yastasmin vizvasiti sa tasya nAmnA pApAnmuktO bhaviSyati tasmin sarvvE bhaviSyadvAdinOpi EtAdRzaM sAkSyaM dadati|


tasmin yIzau Izvarasya pUrvvanizcitamantraNAnirUpaNAnusArENa mRtyau samarpitE sati yUyaM taM dhRtvA duSTalOkAnAM hastaiH kruzE vidhitvAhata|


taistadartham Ekasmin dinE nirUpitE tasmin dinE bahava Ekatra militvA paulasya vAsagRham Agacchan tasmAt paula A prAtaHkAlAt sandhyAkAlaM yAvan mUsAvyavasthAgranthAd bhaviSyadvAdinAM granthEbhyazca yIzOH kathAm utthApya Izvarasya rAjyE pramANaM datvA tESAM pravRttiM janayituM cESTitavAn|


yatO bhaviSyadvAkyaM purA mAnuSANAm icchAtO nOtpannaM kintvIzvarasya pavitralOkAH pavitrENAtmanA pravarttitAH santO vAkyam abhASanta|


anantaraM ahaM tasya caraNayOrantikE nipatya taM praNantumudyataH|tataH sa mAm uktavAn sAvadhAnastiSTha maivaM kuru yIzOH sAkSyaviziSTaistava bhrAtRbhistvayA ca sahadAsO 'haM| IzvaramEva praNama yasmAd yIzOH sAkSyaM bhaviSyadvAkyasya sAraM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्