Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 3:1 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 tRtIyayAmavElAyAM satyAM prArthanAyAH samayE pitarayOhanau sambhUya mandiraM gacchataH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 तृतीययामवेलायां सत्यां प्रार्थनायाः समये पितरयोहनौ सम्भूय मन्दिरं गच्छतः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 তৃতীযযামৱেলাযাং সত্যাং প্ৰাৰ্থনাযাঃ সমযে পিতৰযোহনৌ সম্ভূয মন্দিৰং গচ্ছতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 তৃতীযযামৱেলাযাং সত্যাং প্রার্থনাযাঃ সমযে পিতরযোহনৌ সম্ভূয মন্দিরং গচ্ছতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 တၖတီယယာမဝေလာယာံ သတျာံ ပြာရ္ထနာယား သမယေ ပိတရယောဟနော် သမ္ဘူယ မန္ဒိရံ ဂစ္ဆတး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

1 તૃતીયયામવેલાયાં સત્યાં પ્રાર્થનાયાઃ સમયે પિતરયોહનૌ સમ્ભૂય મન્દિરં ગચ્છતઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 3:1
27 अन्तरसन्दर्भाः  

anantaraM SaPdinEbhyaH paraM yIzuH pitaraM yAkUbaM tatsahajaM yOhananjca gRhlan uccAdrE rviviktasthAnam Agatya tESAM samakSaM rUpamanyat dadhAra|


pazcAt sa pitaraM sivadiyasutau ca sagginaH kRtvA gatavAn, zOkAkulO'tIva vyathitazca babhUva|


tadA dvitIyayAmAt tRtIyayAmaM yAvat sarvvadEzE tamiraM babhUva,


taddhUpajvAlanakAlE lOkanivahE prArthanAM kartuM bahistiSThati


EkaH phirUzyaparaH karasanjcAyI dvAvimau prArthayituM mandiraM gatau|


yIzuH pitaraM yOhananjcAhUya jagAda, yuvAM gatvAsmAkaM bhOjanArthaM nistArOtsavasya dravyANyAsAdayataM|


tatO nirantaraM mandirE tiSThanta Izvarasya prazaMsAM dhanyavAdanjca karttam ArEbhirE| iti||


tasmAd yIzOH priyatamaziSyaH pitarAyAkathayat ESa prabhu rbhavEt, ESa prabhuriti vAcaM zrutvaiva zimOn nagnatAhEtO rmatsyadhAriNa uttarIyavastraM paridhAya hradaM pratyudalamphayat|


EkadA tRtIyapraharavElAyAM sa dRSTavAn IzvarasyaikO dUtaH saprakAzaM tatsamIpam Agatya kathitavAn, hE karNIliya|


tadA karNIliyaH kathitavAn, adya catvAri dinAni jAtAni EtAvadvElAM yAvad aham anAhAra Asan tatastRtIyapraharE sati gRhE prArthanasamayE tEjOmayavastrabhRd EkO janO mama samakSaM tiSThan EtAM kathAm akathayat,


sarvva EkacittIbhUya dinE dinE mandirE santiSThamAnA gRhE gRhE ca pUpAnabhanjjanta Izvarasya dhanyavAdaM kurvvantO lOkaiH samAdRtAH paramAnandEna saralAntaHkaraNEna bhOjanaM pAnanjcakurvvan|


tadA pitarayOhanau mantiraM pravESTum udyatau vilOkya sa khanjjastau kinjcid bhikSitavAn|


tasmAd yOhanA sahitaH pitarastam ananyadRSTyA nirIkSya prOktavAn AvAM prati dRSTiM kuru|


tadA pitarayOhanOrEtAdRzIm akSEbhatAM dRSTvA tAvavidvAMsau nIcalOkAviti buddhvA Azcaryyam amanyanta tau ca yIzOH sagginau jAtAviti jnjAtum azaknuvan|


EtasminnEva samayE kazcit jana Agatya vArttAmEtAm avadat pazyata yUyaM yAn mAnavAn kArAyAm asthApayata tE mandirE tiSThantO lOkAn upadizanti|


itthaM zOmirONdEzIyalOkA Izvarasya kathAm agRhlan iti vArttAM yirUzAlamnagarasthaprEritAH prApya pitaraM yOhananjca tESAM nikaTE prESitavantaH|


atO mahyaM dattam anugrahaM pratijnjAya stambhA iva gaNitA yE yAkUb kaiphA yOhan caitE sahAyatAsUcakaM dakSiNahastagrahaMNa vidhAya mAM barNabbAnjca jagaduH, yuvAM bhinnajAtIyAnAM sannidhiM gacchataM vayaM chinnatvacA sannidhiM gacchAmaH,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्