Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 28:26 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 "upagatya janAnEtAn tvaM bhASasva vacastvidaM| karNaiH zrOSyatha yUyaM hi kintu yUyaM na bhOtsyatha| nEtrai rdrakSyatha yUyanjca jnjAtuM yUyaM na zakSyatha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

26 "उपगत्य जनानेतान् त्वं भाषस्व वचस्त्विदं। कर्णैः श्रोष्यथ यूयं हि किन्तु यूयं न भोत्स्यथ। नेत्रै र्द्रक्ष्यथ यूयञ्च ज्ञातुं यूयं न शक्ष्यथ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 "উপগত্য জনানেতান্ ৎৱং ভাষস্ৱ ৱচস্ত্ৱিদং| কৰ্ণৈঃ শ্ৰোষ্যথ যূযং হি কিন্তু যূযং ন ভোৎস্যথ| নেত্ৰৈ ৰ্দ্ৰক্ষ্যথ যূযঞ্চ জ্ঞাতুং যূযং ন শক্ষ্যথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 "উপগত্য জনানেতান্ ৎৱং ভাষস্ৱ ৱচস্ত্ৱিদং| কর্ণৈঃ শ্রোষ্যথ যূযং হি কিন্তু যূযং ন ভোৎস্যথ| নেত্রৈ র্দ্রক্ষ্যথ যূযঞ্চ জ্ঞাতুং যূযং ন শক্ষ্যথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 "ဥပဂတျ ဇနာနေတာန် တွံ ဘာၐသွ ဝစသ္တွိဒံ၊ ကရ္ဏဲး ၑြောၐျထ ယူယံ ဟိ ကိန္တု ယူယံ န ဘောတ္သျထ၊ နေတြဲ ရ္ဒြက္ၐျထ ယူယဉ္စ ဇ္ဉာတုံ ယူယံ န ၑက္ၐျထ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

26 "ઉપગત્ય જનાનેતાન્ ત્વં ભાષસ્વ વચસ્ત્વિદં| કર્ણૈઃ શ્રોષ્યથ યૂયં હિ કિન્તુ યૂયં ન ભોત્સ્યથ| નેત્રૈ ર્દ્રક્ષ્યથ યૂયઞ્ચ જ્ઞાતું યૂયં ન શક્ષ્યથ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 28:26
20 अन्तरसन्दर्भाः  

kintu yE vahirbhUtAH "tE pazyantaH pazyanti kintu na jAnanti, zRNvantaH zRNvanti kintu na budhyantE, cEttai rmanaHsu kadApi parivarttitESu tESAM pApAnyamOcayiSyanta," atOhEtOstAn prati dRSTAntairEva tAni mayA kathitAni|


tadA sa tAvuvAca, hE abOdhau hE bhaviSyadvAdibhiruktavAkyaM pratyEtuM vilambamAnau;


tataH sa vyAjahAra, IzvarIyarAjyasya guhyAni jnjAtuM yuSmabhyamadhikArO dIyatE kintvanyE yathA dRSTvApi na pazyanti zrutvApi ma budhyantE ca tadarthaM tESAM purastAt tAH sarvvAH kathA dRSTAntEna kathyantE|


EtatkAraNAt tESAM parasparam anaikyAt sarvvE calitavantaH; tathApi paula EtAM kathAmEkAM kathitavAn pavitra AtmA yizayiyasya bhaviSyadvaktu rvadanAd asmAkaM pitRpuruSEbhya EtAM kathAM bhadraM kathayAmAsa, yathA,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्