Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




प्रेरिता 26:7 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 tasyAggIkArasya phalaM prAptum asmAkaM dvAdazavaMzA divAnizaM mahAyatnAd IzvarasEvanaM kRtvA yAM pratyAzAM kurvvanti tasyAH pratyAzAyA hEtOrahaM yihUdIyairapavAditO'bhavam|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 तस्याङ्गीकारस्य फलं प्राप्तुम् अस्माकं द्वादशवंशा दिवानिशं महायत्नाद् ईश्वरसेवनं कृत्वा यां प्रत्याशां कुर्व्वन्ति तस्याः प्रत्याशाया हेतोरहं यिहूदीयैरपवादितोऽभवम्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 তস্যাঙ্গীকাৰস্য ফলং প্ৰাপ্তুম্ অস্মাকং দ্ৱাদশৱংশা দিৱানিশং মহাযত্নাদ্ ঈশ্ৱৰসেৱনং কৃৎৱা যাং প্ৰত্যাশাং কুৰ্ৱ্ৱন্তি তস্যাঃ প্ৰত্যাশাযা হেতোৰহং যিহূদীযৈৰপৱাদিতোঽভৱম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 তস্যাঙ্গীকারস্য ফলং প্রাপ্তুম্ অস্মাকং দ্ৱাদশৱংশা দিৱানিশং মহাযত্নাদ্ ঈশ্ৱরসেৱনং কৃৎৱা যাং প্রত্যাশাং কুর্ৱ্ৱন্তি তস্যাঃ প্রত্যাশাযা হেতোরহং যিহূদীযৈরপৱাদিতোঽভৱম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 တသျာင်္ဂီကာရသျ ဖလံ ပြာပ္တုမ် အသ္မာကံ ဒွါဒၑဝံၑာ ဒိဝါနိၑံ မဟာယတ္နာဒ် ဤၑွရသေဝနံ ကၖတွာ ယာံ ပြတျာၑာံ ကုရွွန္တိ တသျား ပြတျာၑာယာ ဟေတောရဟံ ယိဟူဒီယဲရပဝါဒိတော'ဘဝမ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

7 તસ્યાઙ્ગીકારસ્ય ફલં પ્રાપ્તુમ્ અસ્માકં દ્વાદશવંશા દિવાનિશં મહાયત્નાદ્ ઈશ્વરસેવનં કૃત્વા યાં પ્રત્યાશાં કુર્વ્વન્તિ તસ્યાઃ પ્રત્યાશાયા હેતોરહં યિહૂદીયૈરપવાદિતોઽભવમ્|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

7 tasyAGgIkArasya phalaM prAptum asmAkaM dvAdazavaMzA divAnizaM mahAyatnAd IzvarasevanaM kRtvA yAM pratyAzAM kurvvanti tasyAH pratyAzAyA hetorahaM yihUdIyairapavAdito'bhavam|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 26:7
19 अन्तरसन्दर्भाः  

tatO yIzuH kathitavAn, yuSmAnahaM tathyaM vadAmi, yUyaM mama pazcAdvarttinO jAtA iti kAraNAt navInasRSTikAlE yadA manujasutaH svIyaizcaryyasiMhAsana upavEkSyati, tadA yUyamapi dvAdazasiMhAsanESUpavizya isrAyElIyadvAdazavaMzAnAM vicAraM kariSyatha|


yirUzAlampuranivAsI zimiyOnnAmA dhArmmika Eka AsIt sa isrAyElaH sAntvanAmapEkSya tasthau kinjca pavitra AtmA tasminnAvirbhUtaH|


tasmAn mama rAjyE bhOjanAsanE ca bhOjanapAnE kariSyadhvE siMhAsanESUpavizya cEsrAyElIyAnAM dvAdazavaMzAnAM vicAraM kariSyadhvE|


iti hEtO ryUyaM sacaitanyAH santastiSTata, ahanjca sAzrupAtaH san vatsaratrayaM yAvad divAnizaM pratijanaM bOdhayituM na nyavarttE tadapi smarata|


dhArmmikANAm adhArmmikANAnjca pramItalOkAnAmEvOtthAnaM bhaviSyatIti kathAmimE svIkurvvanti tathAhamapi tasmin IzvarE pratyAzAM karOmi;


hE AgripparAja yatkAraNAdahaM yihUdIyairapavAditO 'bhavaM tasya vRttAntam adya bhavataH sAkSAn nivEdayitumanumatOham idaM svIyaM paramaM bhAgyaM manyE;


yatO yihUdIyalOkAnAM madhyE yA yA rItiH sUkSmavicArAzca santi tESu bhavAn vijnjatamaH; ataEva prArthayE dhairyyamavalambya mama nivEdanaM zRNOtu|


EtatkAraNAd ahaM yuSmAn draSTuM saMlapitunjcAhUyam isrAyElvazIyAnAM pratyAzAhEtOham EtEna zugkhalEna baddhO'bhavam|


vayaM yEna yuSmAkaM vadanAni draSTuM yuSmAkaM vizvAsE yad asiddhaM vidyatE tat siddhIkarttunjca zakSyAmastAdRzaM varaM divAnizaM prArthayAmahE|


aparaM yA nArI satyavidhavA nAthahInA cAsti sA IzvarasyAzrayE tiSThantI divAnizaM nivEdanaprArthanAbhyAM kAlaM yApayati|


Izvarasya prabhO ryIzukhrISTasya ca dAsO yAkUb vikIrNIbhUtAn dvAdazaM vaMzAn prati namaskRtya patraM likhati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्