Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 26:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 asmAkaM sarvvEbhyaH zuddhatamaM yat phirUzIyamataM tadavalambI bhUtvAhaM kAlaM yApitavAn yE janA A bAlyakAlAn mAM jAnAnti tE EtAdRzaM sAkSyaM yadi dadAti tarhi dAtuM zaknuvanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 अस्माकं सर्व्वेभ्यः शुद्धतमं यत् फिरूशीयमतं तदवलम्बी भूत्वाहं कालं यापितवान् ये जना आ बाल्यकालान् मां जानान्ति ते एतादृशं साक्ष्यं यदि ददाति तर्हि दातुं शक्नुवन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 অস্মাকং সৰ্ৱ্ৱেভ্যঃ শুদ্ধতমং যৎ ফিৰূশীযমতং তদৱলম্বী ভূৎৱাহং কালং যাপিতৱান্ যে জনা আ বাল্যকালান্ মাং জানান্তি তে এতাদৃশং সাক্ষ্যং যদি দদাতি তৰ্হি দাতুং শক্নুৱন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 অস্মাকং সর্ৱ্ৱেভ্যঃ শুদ্ধতমং যৎ ফিরূশীযমতং তদৱলম্বী ভূৎৱাহং কালং যাপিতৱান্ যে জনা আ বাল্যকালান্ মাং জানান্তি তে এতাদৃশং সাক্ষ্যং যদি দদাতি তর্হি দাতুং শক্নুৱন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 အသ္မာကံ သရွွေဘျး ၑုဒ္ဓတမံ ယတ် ဖိရူၑီယမတံ တဒဝလမ္ဗီ ဘူတွာဟံ ကာလံ ယာပိတဝါန် ယေ ဇနာ အာ ဗာလျကာလာန် မာံ ဇာနာန္တိ တေ ဧတာဒၖၑံ သာက္ၐျံ ယဒိ ဒဒါတိ တရှိ ဒါတုံ ၑက္နုဝန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

5 અસ્માકં સર્વ્વેભ્યઃ શુદ્ધતમં યત્ ફિરૂશીયમતં તદવલમ્બી ભૂત્વાહં કાલં યાપિતવાન્ યે જના આ બાલ્યકાલાન્ માં જાનાન્તિ તે એતાદૃશં સાક્ષ્યં યદિ દદાતિ તર્હિ દાતું શક્નુવન્તિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 26:5
7 अन्तरसन्दर्भाः  

kintu vizvAsinaH kiyantaH phirUzimatagrAhiNO lOkA utthAya kathAmEtAM kathitavantO bhinnadEzIyAnAM tvakchEdaM karttuM mUsAvyavasthAM pAlayitunjca samAdESTavyam|


pazcAt sO'kathayad ahaM yihUdIya iti nizcayaH kilikiyAdEzasya tArSanagaraM mama janmabhUmiH,EtannagarIyasya gamilIyElanAmnO'dhyApakasya ziSyO bhUtvA pUrvvapuruSANAM vidhivyavasthAnusArENa sampUrNarUpENa zikSitO'bhavam idAnIntanA yUyaM yAdRzA bhavatha tAdRzO'hamapIzvarasEvAyAm udyOgI jAtaH|


mahAyAjakaH sabhAsadaH prAcInalOkAzca mamaitasyAH kathAyAH pramANaM dAtuM zaknuvanti, yasmAt tESAM samIpAd dammESakanagaranivAsibhrAtRgaNArtham AjnjApatrANi gRhItvA yE tatra sthitAstAn daNPayituM yirUzAlamam AnayanArthaM dammESakanagaraM gatOsmi|


anantaraM paulastESAm arddhaM sidUkilOkA arddhaM phirUzilOkA iti dRSTvA prOccaiH sabhAsthalOkAn avadat hE bhrAtRgaNa ahaM phirUzimatAvalambI phirUzinaH satnAnazca, mRtalOkAnAm utthAnE pratyAzAkaraNAd ahamapavAditOsmi|


kintu bhaviSyadvAkyagranthE vyavasthAgranthE ca yA yA kathA likhitAstE tAsu sarvvAsu vizvasya yanmatam imE vidharmmaM jAnanti tanmatAnusArENAhaM nijapitRpuruSANAm Izvaram ArAdhayAmItyahaM bhavataH samakSam aggIkarOmi|


ESa mahAmArIsvarUpO nAsaratIyamatagrAhisaMghAtasya mukhyO bhUtvA sarvvadEzESu sarvvESAM yihUdIyAnAM rAjadrOhAcaraNapravRttiM janayatItyasmAbhi rnizcitaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्