Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 25:7 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 paulE samupasthitE sati yirUzAlamnagarAd AgatA yihUdIyalOkAstaM caturdizi saMvESTya tasya viruddhaM bahUn mahAdOSAn utthApitavantaH kintu tESAM kimapi pramANaM dAtuM na zaknuvantaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 पौले समुपस्थिते सति यिरूशालम्नगराद् आगता यिहूदीयलोकास्तं चतुर्दिशि संवेष्ट्य तस्य विरुद्धं बहून् महादोषान् उत्थापितवन्तः किन्तु तेषां किमपि प्रमाणं दातुं न शक्नुवन्तः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 পৌলে সমুপস্থিতে সতি যিৰূশালম্নগৰাদ্ আগতা যিহূদীযলোকাস্তং চতুৰ্দিশি সংৱেষ্ট্য তস্য ৱিৰুদ্ধং বহূন্ মহাদোষান্ উত্থাপিতৱন্তঃ কিন্তু তেষাং কিমপি প্ৰমাণং দাতুং ন শক্নুৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 পৌলে সমুপস্থিতে সতি যিরূশালম্নগরাদ্ আগতা যিহূদীযলোকাস্তং চতুর্দিশি সংৱেষ্ট্য তস্য ৱিরুদ্ধং বহূন্ মহাদোষান্ উত্থাপিতৱন্তঃ কিন্তু তেষাং কিমপি প্রমাণং দাতুং ন শক্নুৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ပေါ်လေ သမုပသ္ထိတေ သတိ ယိရူၑာလမ္နဂရာဒ် အာဂတာ ယိဟူဒီယလောကာသ္တံ စတုရ္ဒိၑိ သံဝေၐ္ဋျ တသျ ဝိရုဒ္ဓံ ဗဟူန် မဟာဒေါၐာန် ဥတ္ထာပိတဝန္တး ကိန္တု တေၐာံ ကိမပိ ပြမာဏံ ဒါတုံ န ၑက္နုဝန္တး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

7 પૌલે સમુપસ્થિતે સતિ યિરૂશાલમ્નગરાદ્ આગતા યિહૂદીયલોકાસ્તં ચતુર્દિશિ સંવેષ્ટ્ય તસ્ય વિરુદ્ધં બહૂન્ મહાદોષાન્ ઉત્થાપિતવન્તઃ કિન્તુ તેષાં કિમપિ પ્રમાણં દાતું ન શક્નુવન્તઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 25:7
16 अन्तरसन्दर्भाः  

aparaM yirUzAlamnagarIyAH katipayA adhyApakAH phirUzinazca yIzOH samIpamAgatya kathayAmAsuH,


atha pradhAnayAjakA adhyApakAzca prOttiSThantaH sAhasEna tamapavadituM prArEbhirE|


svamabhiSiktaM rAjAnaM vadantaM kaimararAjAya karadAnaM niSEdhantaM rAjyaviparyyayaM kurttuM pravarttamAnam Ena prAptA vayaM|


prOccaiH prAvOcan, hE isrAyEllOkAH sarvvE sAhAyyaM kuruta| yO manuja EtESAM lOkAnAM mUsAvyavasthAyA Etasya sthAnasyApi viparItaM sarvvatra sarvvAn zikSayati sa ESaH; vizESataH sa bhinnadEzIyalOkAn mandiram AnIya pavitrasthAnamEtad apavitramakarOt|


idAnIM yasmin yasmin mAm apavadantE tasya kimapi pramANaM dAtuM na zaknuvanti|


tadA phISTaH kathitavAn hE rAjan Agrippa hE upasthitAH sarvvE lOkA yirUzAlamnagarE yihUdIyalOkasamUhO yasmin mAnuSE mama samIpE nivEdanaM kRtvA prOccaiH kathAmimAM kathitavAn punaralpakAlamapi tasya jIvanaM nOcitaM tamEtaM mAnuSaM pazyata|


aparaM bhinnajAtIyalOkAnAM paritrANArthaM tESAM madhyE susaMvAdaghOSaNAd asmAn pratiSEdhanti cEtthaM svIyapApAnAM parimANam uttarOttaraM pUrayanti, kintu tESAm antakArI krOdhastAn upakramatE|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्