Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




प्रेरिता 24:11 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 adya kEvalaM dvAdaza dinAni yAtAni, aham ArAdhanAM karttuM yirUzAlamanagaraM gatavAn ESA kathA bhavatA jnjAtuM zakyatE;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 अद्य केवलं द्वादश दिनानि यातानि, अहम् आराधनां कर्त्तुं यिरूशालमनगरं गतवान् एषा कथा भवता ज्ञातुं शक्यते;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 অদ্য কেৱলং দ্ৱাদশ দিনানি যাতানি, অহম্ আৰাধনাং কৰ্ত্তুং যিৰূশালমনগৰং গতৱান্ এষা কথা ভৱতা জ্ঞাতুং শক্যতে;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 অদ্য কেৱলং দ্ৱাদশ দিনানি যাতানি, অহম্ আরাধনাং কর্ত্তুং যিরূশালমনগরং গতৱান্ এষা কথা ভৱতা জ্ঞাতুং শক্যতে;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 အဒျ ကေဝလံ ဒွါဒၑ ဒိနာနိ ယာတာနိ, အဟမ် အာရာဓနာံ ကရ္တ္တုံ ယိရူၑာလမနဂရံ ဂတဝါန် ဧၐာ ကထာ ဘဝတာ ဇ္ဉာတုံ ၑကျတေ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

11 અદ્ય કેવલં દ્વાદશ દિનાનિ યાતાનિ, અહમ્ આરાધનાં કર્ત્તું યિરૂશાલમનગરં ગતવાન્ એષા કથા ભવતા જ્ઞાતું શક્યતે;

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 24:11
8 अन्तरसन्दर्भाः  

parasmin divasE paulE'smAbhiH saha yAkUbO gRhaM praviSTE lOkaprAcInAH sarvvE tatra pariSadi saMsthitAH|


yihUdIyalOkAH paulaM kutO'pavadantE tasya vRttAntaM jnjAtuM vAnjchan sahasrasEnApatiH parE'hani paulaM bandhanAt mOcayitvA pradhAnayAjakAn mahAsabhAyAH sarvvalOkAzca samupasthAtum Adizya tESAM sannidhau paulam avarOhya sthApitavAn|


rAtrO prabhustasya samIpE tiSThan kathitavAn hE paula nirbhayO bhava yathA yirUzAlamnagarE mayi sAkSyaM dattavAn tathA rOmAnagarEpi tvayA dAtavyam|


anantaraM sahasrasEnApati rdvau zatasEnApatI AhUyEdam Adizat, yuvAM rAtrau praharaikAvaziSTAyAM satyAM kaisariyAnagaraM yAtuM padAtisainyAnAM dvE zatE ghOTakArOhisainyAnAM saptatiM zaktidhArisainyAnAM dvE zatE ca janAn sajjitAn kurutaM|


panjcabhyO dinEbhyaH paraM hanAnIyanAmA mahAyAjakO'dhipatEH samakSaM paulasya prAtikUlyEna nivEdayituM tartullanAmAnaM kanjcana vaktAraM prAcInajanAMzca sagginaH kRtvA kaisariyAnagaram Agacchat|


bahuSu vatsarESu gatESu svadEzIyalOkAnAM nimittaM dAnIyadravyANi naivEdyAni ca samAdAya punarAgamanaM kRtavAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्