Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 23:33 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

33 tataH parE ghOTakArOhisainyagaNaH kaisariyAnagaram upasthAya tatpatram adhipatEH karE samarpya tasya samIpE paulam upasthApitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

33 ततः परे घोटकारोहिसैन्यगणः कैसरियानगरम् उपस्थाय तत्पत्रम् अधिपतेः करे समर्प्य तस्य समीपे पौलम् उपस्थापितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

33 ততঃ পৰে ঘোটকাৰোহিসৈন্যগণঃ কৈসৰিযানগৰম্ উপস্থায তৎপত্ৰম্ অধিপতেঃ কৰে সমৰ্প্য তস্য সমীপে পৌলম্ উপস্থাপিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

33 ততঃ পরে ঘোটকারোহিসৈন্যগণঃ কৈসরিযানগরম্ উপস্থায তৎপত্রম্ অধিপতেঃ করে সমর্প্য তস্য সমীপে পৌলম্ উপস্থাপিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

33 တတး ပရေ ဃောဋကာရောဟိသဲနျဂဏး ကဲသရိယာနဂရမ် ဥပသ္ထာယ တတ္ပတြမ် အဓိပတေး ကရေ သမရ္ပျ တသျ သမီပေ ပေါ်လမ် ဥပသ္ထာပိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

33 તતઃ પરે ઘોટકારોહિસૈન્યગણઃ કૈસરિયાનગરમ્ ઉપસ્થાય તત્પત્રમ્ અધિપતેઃ કરે સમર્પ્ય તસ્ય સમીપે પૌલમ્ ઉપસ્થાપિતવાન્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 23:33
7 अन्तरसन्दर्भाः  

mahAmahimazrIyuktaphIlikSAdhipatayE klaudiyaluSiyasya namaskAraH|


panjcabhyO dinEbhyaH paraM hanAnIyanAmA mahAyAjakO'dhipatEH samakSaM paulasya prAtikUlyEna nivEdayituM tartullanAmAnaM kanjcana vaktAraM prAcInajanAMzca sagginaH kRtvA kaisariyAnagaram Agacchat|


iti hEtO rvayamatikRtajnjAH santaH sarvvatra sarvvadA bhavatO guNAn gAyamaH|


tadA tau bahudinAni tatra sthitau tataH phISTastaM rAjAnaM paulasya kathAM vijnjApya kathayitum Arabhata paulanAmAnam EkaM bandi phIlikSO baddhaM saMsthApya gatavAn|


asmAsu rOmAnagaraM gatESu zatasEnApatiH sarvvAn bandIn pradhAnasEnApatEH samIpE samArpayat kintu paulAya svarakSakapadAtinA saha pRthag vastum anumatiM dattavAn|


philipazcAsdOdnagaram upasthAya tasmAt kaisariyAnagara upasthitikAlaparyyanataM sarvvasminnagarE susaMvAdaM pracArayan gatavAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्