Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 21:40 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

40 tEnAnujnjAtaH paulaH sOpAnOpari tiSThan hastEnEggitaM kRtavAn, tasmAt sarvvE susthirA abhavan| tadA paula ibrIyabhASayA kathayitum Arabhata,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

40 तेनानुज्ञातः पौलः सोपानोपरि तिष्ठन् हस्तेनेङ्गितं कृतवान्, तस्मात् सर्व्वे सुस्थिरा अभवन्। तदा पौल इब्रीयभाषया कथयितुम् आरभत,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

40 তেনানুজ্ঞাতঃ পৌলঃ সোপানোপৰি তিষ্ঠন্ হস্তেনেঙ্গিতং কৃতৱান্, তস্মাৎ সৰ্ৱ্ৱে সুস্থিৰা অভৱন্| তদা পৌল ইব্ৰীযভাষযা কথযিতুম্ আৰভত,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

40 তেনানুজ্ঞাতঃ পৌলঃ সোপানোপরি তিষ্ঠন্ হস্তেনেঙ্গিতং কৃতৱান্, তস্মাৎ সর্ৱ্ৱে সুস্থিরা অভৱন্| তদা পৌল ইব্রীযভাষযা কথযিতুম্ আরভত,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

40 တေနာနုဇ္ဉာတး ပေါ်လး သောပါနောပရိ တိၐ္ဌန် ဟသ္တေနေင်္ဂိတံ ကၖတဝါန်, တသ္မာတ် သရွွေ သုသ္ထိရာ အဘဝန်၊ တဒါ ပေါ်လ ဣဗြီယဘာၐယာ ကထယိတုမ် အာရဘတ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

40 તેનાનુજ્ઞાતઃ પૌલઃ સોપાનોપરિ તિષ્ઠન્ હસ્તેનેઙ્ગિતં કૃતવાન્, તસ્માત્ સર્વ્વે સુસ્થિરા અભવન્| તદા પૌલ ઇબ્રીયભાષયા કથયિતુમ્ આરભત,

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 21:40
16 अन्तरसन्दर्भाः  

yihUdIyAnAM rAjEti vAkyaM yUnAnIyarOmIyEbrIyAkSarai rlikhitaM tacchirasa UrddhvE'sthApyata|


EtAM kathAM zrutvA pIlAtO yIzuM bahirAnIya nistArOtsavasya AsAdanadinasya dvitIyapraharAt pUrvvaM prastarabandhananAmni sthAnE 'rthAt ibrIyabhASayA yad gabbithA kathyatE tasmin sthAnE vicArAsana upAvizat|


tataH paraM yIzuH kruzaM vahan ziraHkapAlam arthAd yad ibrIyabhASayA gulgaltAM vadanti tasmin sthAna upasthitaH|


sA lipiH ibrIyayUnAnIyarOmIyabhASAbhi rlikhitA; yIzOH kruzavEdhanasthAnaM nagarasya samIpaM, tasmAd bahavO yihUdIyAstAM paThitum Arabhanta|


tasminnagarE mESanAmnO dvArasya samIpE ibrIyabhASayA baithEsdA nAmnA piSkariNI panjcaghaTTayuktAsIt|


EtAM kathAM yirUzAlamnivAsinaH sarvvE lOkA vidAnti; tESAM nijabhASayA tatkSEtranjca hakaldAmA, arthAt raktakSEtramiti vikhyAtamAstE|


pitarO dvAramAhatavAn EtasminnantarE dvAraM mOcayitvA pitaraM dRSTvA vismayaM prAptAH|


ataH paula uttiSThan hastEna sagkEtaM kurvvan kathitavAn hE isrAyElIyamanuSyA IzvaraparAyaNAH sarvvE lOkA yUyam avadhaddhaM|


tataH paraM janatAmadhyAd yihUdIyairbahiSkRtaH sikandarO hastEna sagkEtaM kRtvA lOkEbhya uttaraM dAtumudyatavAn,


tESu sOpAnasyOpari prAptESu lOkAnAM sAhasakAraNAt sEnAgaNaH paulamuttOlya nItavAn|


tadA sa ibrIyabhASayA kathAM kathayatIti zrutvA sarvvE lOkA atIva niHzabdA santO'tiSThan|


tasmAd asmAsu sarvvESu bhUmau patitESu satsu hE zaula hai zaula kutO mAM tAPayasi? kaNTakAnAM mukhE pAdAhananaM tava duHsAdhyam ibrIyabhASayA gadita EtAdRza EkaH zabdO mayA zrutaH|


tasmin samayE ziSyANAM bAhulyAt prAtyahikadAnasya vizrANanai rbhinnadEzIyAnAM vidhavAstrIgaNa upEkSitE sati ibrIyalOkaiH sahAnyadEzIyAnAM vivAda upAtiSThat|


pazyAhaM cairavad AgacchAmi yO janaH prabuddhastiSThati yathA ca nagnaH san na paryyaTati tasya lajjA ca yathA dRzyA na bhavati tathA svavAsAMsi rakSati sa dhanyaH|


tESAM rAjA ca rasAtalasya dUtastasya nAma ibrIyabhASayA abaddOn yUnAnIyabhASayA ca apalluyOn arthatO vinAzaka iti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्