Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 21:24 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 tAn gRhItvA taiH sahitaH svaM zuciM kuru tathA tESAM zirOmuNPanE yO vyayO bhavati taM tvaM dEhi| tathA kRtE tvadIyAcArE yA janazruti rjAyatE sAlIkA kintu tvaM vidhiM pAlayan vyavasthAnusArENEvAcarasIti tE bhOtsantE|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 तान् गृहीत्वा तैः सहितः स्वं शुचिं कुरु तथा तेषां शिरोमुण्डने यो व्ययो भवति तं त्वं देहि। तथा कृते त्वदीयाचारे या जनश्रुति र्जायते सालीका किन्तु त्वं विधिं पालयन् व्यवस्थानुसारेणेवाचरसीति ते भोत्सन्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 তান্ গৃহীৎৱা তৈঃ সহিতঃ স্ৱং শুচিং কুৰু তথা তেষাং শিৰোমুণ্ডনে যো ৱ্যযো ভৱতি তং ৎৱং দেহি| তথা কৃতে ৎৱদীযাচাৰে যা জনশ্ৰুতি ৰ্জাযতে সালীকা কিন্তু ৎৱং ৱিধিং পালযন্ ৱ্যৱস্থানুসাৰেণেৱাচৰসীতি তে ভোৎসন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 তান্ গৃহীৎৱা তৈঃ সহিতঃ স্ৱং শুচিং কুরু তথা তেষাং শিরোমুণ্ডনে যো ৱ্যযো ভৱতি তং ৎৱং দেহি| তথা কৃতে ৎৱদীযাচারে যা জনশ্রুতি র্জাযতে সালীকা কিন্তু ৎৱং ৱিধিং পালযন্ ৱ্যৱস্থানুসারেণেৱাচরসীতি তে ভোৎসন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 တာန် ဂၖဟီတွာ တဲး သဟိတး သွံ ၑုစိံ ကုရု တထာ တေၐာံ ၑိရောမုဏ္ဍနေ ယော ဝျယော ဘဝတိ တံ တွံ ဒေဟိ၊ တထာ ကၖတေ တွဒီယာစာရေ ယာ ဇနၑြုတိ ရ္ဇာယတေ သာလီကာ ကိန္တု တွံ ဝိဓိံ ပါလယန် ဝျဝသ္ထာနုသာရေဏေဝါစရသီတိ တေ ဘောတ္သန္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

24 તાન્ ગૃહીત્વા તૈઃ સહિતઃ સ્વં શુચિં કુરુ તથા તેષાં શિરોમુણ્ડને યો વ્યયો ભવતિ તં ત્વં દેહિ| તથા કૃતે ત્વદીયાચારે યા જનશ્રુતિ ર્જાયતે સાલીકા કિન્તુ ત્વં વિધિં પાલયન્ વ્યવસ્થાનુસારેણેવાચરસીતિ તે ભોત્સન્તે|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 21:24
20 अन्तरसन्दर्भाः  

anantaraM yihUdIyAnAM nistArOtsavE nikaTavarttini sati tadutsavAt pUrvvaM svAn zucIn karttuM bahavO janA grAmEbhyO yirUzAlam nagaram Agacchan,


aparanjca zAcakarmmaNi yOhAnaH ziSyaiH saha yihUdIyalOkAnAM vivAdE jAtE, tE yOhanaH saMnnidhiM gatvAkathayan,


paulastatra punarbahudinAni nyavasat, tatO bhrAtRgaNAd visarjanaM prApya kinjcanavratanimittaM kiMkriyAnagarE zirO muNPayitvA priskillAkkilAbhyAM sahitO jalapathEna suriyAdEzaM gatavAn|


tataH paulastAn mAnuSAnAdAya parasmin divasE taiH saha zuci rbhUtvA mandiraM gatvA zaucakarmmaNO dinESu sampUrNESu tESAm EkaikArthaM naivEdyAdyutsargO bhaviSyatIti jnjApitavAn|


tatOhaM zuci rbhUtvA lOkAnAM samAgamaM kalahaM vA na kAritavAn tathApyAziyAdEzIyAH kiyantO yihudIyalOkA madhyEmandiraM mAM dhRtavantaH|


yihUdIyAn yat pratipadyE tadarthaM yihUdIyAnAM kRtE yihUdIya_ivAbhavaM| yE ca vyavasthAyattAstAn yat pratipadyE tadarthaM vyavasthAnAyattO yO'haM sO'haM vyavasthAyattAnAM kRtE vyavasthAyatta_ivAbhavaM|


yataH sa pUrvvam anyajAtIyaiH sArddham AhAramakarOt tataH paraM yAkUbaH samIpAt katipayajanESvAgatESu sa chinnatvagmanuSyEbhyO bhayEna nivRtya pRthag abhavat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्