Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 20:36 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

36 EtAM kathAM kathayitvA sa jAnunI pAtayitvA sarvaiH saha prArthayata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

36 एतां कथां कथयित्वा स जानुनी पातयित्वा सर्वैः सह प्रार्थयत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

36 এতাং কথাং কথযিৎৱা স জানুনী পাতযিৎৱা সৰ্ৱৈঃ সহ প্ৰাৰ্থযত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

36 এতাং কথাং কথযিৎৱা স জানুনী পাতযিৎৱা সর্ৱৈঃ সহ প্রার্থযত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

36 ဧတာံ ကထာံ ကထယိတွာ သ ဇာနုနီ ပါတယိတွာ သရွဲး သဟ ပြာရ္ထယတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

36 એતાં કથાં કથયિત્વા સ જાનુની પાતયિત્વા સર્વૈઃ સહ પ્રાર્થયત|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 20:36
9 अन्तरसन्दर्भाः  

pazcAt sa tasmAd EkazarakSEpAd bahi rgatvA jAnunI pAtayitvA Etat prArthayAnjcakrE,


anEna prakArENa grahaNad dAnaM bhadramiti yadvAkyaM prabhu ryIzuH kathitavAn tat smarttuM daridralOkAnAmupakArArthaM zramaM karttunjca yuSmAkam ucitam EtatsarvvaM yuSmAnaham upadiSTavAn|


tatastESu saptasu dinESu yApitESu satsu vayaM tasmAt sthAnAt nijavartmanA gatavantaH, tasmAt tE sabAlavRddhavanitA asmAbhiH saha nagarasya parisaraparyyantam AgatAH pazcAdvayaM jaladhitaTE jAnupAtaM prArthayAmahi|


tasmAt sa jAnunI pAtayitvA prOccaiH zabdaM kRtvA, hE prabhE pApamEtad EtESu mA sthApaya, ityuktvA mahAnidrAM prApnOt|


kintu pitarastAH sarvvA bahiH kRtvA jAnunI pAtayitvA prArthitavAn; pazcAt zavaM prati dRSTiM kRtvA kathitavAn, hE TAbIthE tvamuttiSTha, iti vAkya uktE sA strI cakSuSI prOnmIlya pitaram avalOkyOtthAyOpAvizat|


atO hEtOH svargapRthivyOH sthitaH kRtsnO vaMzO yasya nAmnA vikhyAtastam


yUyaM kimapi na cintayata kintu dhanyavAdayuktAbhyAM prArthanAyAnjcAbhyAM sarvvaviSayE svaprArthanIyam IzvarAya nivEdayata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्