Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 20:25 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 adhunA pazyata yESAM samIpE'ham IzvarIyarAjyasya susaMvAdaM pracAryya bhramaNaM kRtavAn EtAdRzA yUyaM mama vadanaM puna rdraSTuM na prApsyatha EtadapyahaM jAnAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

25 अधुना पश्यत येषां समीपेऽहम् ईश्वरीयराज्यस्य सुसंवादं प्रचार्य्य भ्रमणं कृतवान् एतादृशा यूयं मम वदनं पुन र्द्रष्टुं न प्राप्स्यथ एतदप्यहं जानामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 অধুনা পশ্যত যেষাং সমীপেঽহম্ ঈশ্ৱৰীযৰাজ্যস্য সুসংৱাদং প্ৰচাৰ্য্য ভ্ৰমণং কৃতৱান্ এতাদৃশা যূযং মম ৱদনং পুন ৰ্দ্ৰষ্টুং ন প্ৰাপ্স্যথ এতদপ্যহং জানামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 অধুনা পশ্যত যেষাং সমীপেঽহম্ ঈশ্ৱরীযরাজ্যস্য সুসংৱাদং প্রচার্য্য ভ্রমণং কৃতৱান্ এতাদৃশা যূযং মম ৱদনং পুন র্দ্রষ্টুং ন প্রাপ্স্যথ এতদপ্যহং জানামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 အဓုနာ ပၑျတ ယေၐာံ သမီပေ'ဟမ် ဤၑွရီယရာဇျသျ သုသံဝါဒံ ပြစာရျျ ဘြမဏံ ကၖတဝါန် ဧတာဒၖၑာ ယူယံ မမ ဝဒနံ ပုန ရ္ဒြၐ္ဋုံ န ပြာပ္သျထ ဧတဒပျဟံ ဇာနာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

25 અધુના પશ્યત યેષાં સમીપેઽહમ્ ઈશ્વરીયરાજ્યસ્ય સુસંવાદં પ્રચાર્ય્ય ભ્રમણં કૃતવાન્ એતાદૃશા યૂયં મમ વદનં પુન ર્દ્રષ્ટું ન પ્રાપ્સ્યથ એતદપ્યહં જાનામિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 20:25
13 अन्तरसन्दर्भाः  

gatvA gatvA svargasya rAjatvaM savidhamabhavat, EtAM kathAM pracArayata|


mArgapArzvE bIjAnyuptAni tasyArtha ESaH, yadA kazcit rAjyasya kathAM nizamya na budhyatE, tadA pApAtmAgatya tadIyamanasa uptAM kathAM haran nayati|


tadAnIM sa kathitavAn, nijabhANPAgArAt navInapurAtanAni vastUni nirgamayati yO gRhasthaH sa iva svargarAjyamadhi zikSitAH svarva upadESTAraH|


anantaraM yIzuH susaMvAdaM pracArayan EtAM kathAM kathayitum ArEbhE, manAMsi parAvarttayata, svargIyarAjatvaM savidhamabhavat|


anantaraM bhajanabhavanE samupadizan rAjyasya susaMvAdaM pracArayan manujAnAM sarvvaprakArAn rOgAn sarvvaprakArapIPAzca zamayan yIzuH kRtsnaM gAlIldEzaM bhramitum Arabhata|


yOhana AgamanaparyyanataM yuSmAkaM samIpE vyavasthAbhaviSyadvAdinAM lEkhanAni cAsan tataH prabhRti IzvararAjyasya susaMvAdaH pracarati, EkaikO lOkastanmadhyaM yatnEna pravizati ca|


tadA yIzuruvAca, mRtA mRtAn zmazAnE sthApayantu kintu tvaM gatvEzvarIyarAjyasya kathAM pracAraya|


puna rmama mukhaM na drakSyatha vizESata ESA yA kathA tEnAkathi tatkAraNAt zOkaM vilApanjca kRtvA kaNThaM dhRtvA cumbitavantaH| pazcAt tE taM pOtaM nItavantaH|


nirvighnam atizayaniHkSObham IzvarIyarAjatvasya kathAM pracArayan prabhau yIzau khrISTE kathAH samupAdizat| iti||


kintvIzvarasya rAjyasya yIzukhrISTasya nAmnazcAkhyAnapracAriNaH philipasya kathAyAM vizvasya tESAM strIpuruSObhayalOkA majjitA abhavan|


kintvidAnIm atra pradEzESu mayA na gataM sthAnaM kimapi nAvaziSyatE yuSmatsamIpaM gantuM bahuvatsarAnArabhya mAmakInAkAgkSA ca vidyata iti hEtOH


tadAnIM yihUdAdEzasthAnAM khrISTasya samitInAM lOkAH sAkSAt mama paricayamaprApya kEvalaM janazrutimimAM labdhavantaH,


yuSmAkaM lAyadikEyAsthabhrAtRNAnjca kRtE yAvantO bhrAtarazca mama zArIrikamukhaM na dRSTavantastESAM kRtE mama kiyAn yatnO bhavati tad yuSmAn jnjApayitum icchAmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्