Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




प्रेरिता 2:34 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

34 yatO dAyUd svargaM nArurOha kintu svayam imAM kathAm akathayad yathA, mama prabhumidaM vAkyamavadat paramEzvaraH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

34 यतो दायूद् स्वर्गं नारुरोह किन्तु स्वयम् इमां कथाम् अकथयद् यथा, मम प्रभुमिदं वाक्यमवदत् परमेश्वरः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

34 যতো দাযূদ্ স্ৱৰ্গং নাৰুৰোহ কিন্তু স্ৱযম্ ইমাং কথাম্ অকথযদ্ যথা, মম প্ৰভুমিদং ৱাক্যমৱদৎ পৰমেশ্ৱৰঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

34 যতো দাযূদ্ স্ৱর্গং নারুরোহ কিন্তু স্ৱযম্ ইমাং কথাম্ অকথযদ্ যথা, মম প্রভুমিদং ৱাক্যমৱদৎ পরমেশ্ৱরঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

34 ယတော ဒါယူဒ် သွရ္ဂံ နာရုရောဟ ကိန္တု သွယမ် ဣမာံ ကထာမ် အကထယဒ် ယထာ, မမ ပြဘုမိဒံ ဝါကျမဝဒတ် ပရမေၑွရး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

34 યતો દાયૂદ્ સ્વર્ગં નારુરોહ કિન્તુ સ્વયમ્ ઇમાં કથામ્ અકથયદ્ યથા, મમ પ્રભુમિદં વાક્યમવદત્ પરમેશ્વરઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 2:34
9 अन्तरसन्दर्भाः  

svayaM dAyUd pavitrasyAtmana AvEzEnEdaM kathayAmAsa| yathA| "mama prabhumidaM vAkyavadat paramEzvaraH| tava zatrUnahaM yAvat pAdapIThaM karOmi na| tAvat kAlaM madIyE tvaM dakSapArzv upAviza|"


yaH svargE'sti yaM ca svargAd avArOhat taM mAnavatanayaM vinA kOpi svargaM nArOhat|


tava zatrUnahaM yAvat pAdapIThaM karOmi na| tAvat kAlaM madIyE tvaM dakSavArzva upAviza|


yataH khrISTasya ripavaH sarvvE yAvat tEna svapAdayOradhO na nipAtayiSyantE tAvat tEnaiva rAjatvaM karttavyaM|


sarvvANi tasya caraNayOradhO nihitavAn yA samitistasya zarIraM sarvvatra sarvvESAM pUrayituH pUrakanjca bhavati taM tasyA mUrddhAnaM kRtvA


aparaM dUtAnAM madhyE kaH kadAcidIzvarENEdamuktaH? yathA, "tavArIn pAdapIThaM tE yAvannahi karOmyahaM| mama dakSiNadigbhAgE tAvat tvaM samupAviza||"


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्