Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




प्रेरिता 2:12 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 itthaM tE sarvvaEva vismayApannAH sandigdhacittAH santaH parasparamUcuH, asya kO bhAvaH?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 इत्थं ते सर्व्वएव विस्मयापन्नाः सन्दिग्धचित्ताः सन्तः परस्परमूचुः, अस्य को भावः?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 ইত্থং তে সৰ্ৱ্ৱএৱ ৱিস্মযাপন্নাঃ সন্দিগ্ধচিত্তাঃ সন্তঃ পৰস্পৰমূচুঃ, অস্য কো ভাৱঃ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 ইত্থং তে সর্ৱ্ৱএৱ ৱিস্মযাপন্নাঃ সন্দিগ্ধচিত্তাঃ সন্তঃ পরস্পরমূচুঃ, অস্য কো ভাৱঃ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ဣတ္ထံ တေ သရွွဧဝ ဝိသ္မယာပန္နား သန္ဒိဂ္ဓစိတ္တား သန္တး ပရသ္ပရမူစုး, အသျ ကော ဘာဝး?

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

12 ઇત્થં તે સર્વ્વએવ વિસ્મયાપન્નાઃ સન્દિગ્ધચિત્તાઃ સન્તઃ પરસ્પરમૂચુઃ, અસ્ય કો ભાવઃ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

12 itthaM te sarvvaeva vismayApannAH sandigdhacittAH santaH parasparamUcuH, asya ko bhAvaH?

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 2:12
8 अन्तरसन्दर्भाः  

yIzunaitESu vAkyESu samApitESu mAnavAstadIyOpadEzam AzcaryyaM mEnirE|


yasmAd hErOd taM dhArmmikaM satpuruSanjca jnjAtvA sammanya rakSitavAn; tatkathAM zrutvA tadanusArENa bahUni karmmANi kRtavAn hRSTamanAstadupadEzaM zrutavAMzca|


sa lOkasamUhasya gamanazabdaM zrutvA tatkAraNaM pRSTavAn|


tataH paraM yad darzanaM prAptavAn tasya kO bhAva ityatra pitarO manasA sandEgdhi, Etasmin samayE karNIliyasya tE prESitA manuSyA dvArasya sannidhAvupasthAya,


yAmimAm asambhavakathAm asmAkaM karNagOcarIkRtavAn asyA bhAvArthaH ka iti vayaM jnjAtum icchAmaH|


asmAkaM nijanijabhASAbhirEtESAm IzvarIyamahAkarmmavyAkhyAnaM zRNumaH|


sarvvaEva vismayApannA AzcaryyAnvitAzca santaH parasparaM uktavantaH pazyata yE kathAM kathayanti tE sarvvE gAlIlIyalOkAH kiM na bhavanti?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्